पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य द्वितीयः पादः । ८०५ आद्यथाप्राप्तेषु द् िद्विदेवत्येषु पत्नीवत्संकल्पश्चोद्यते । तत्र यद्यपि तावत्परकीय एव सङ्कल्पस्तथापि प्रसङ्ग सिविरनिवार्या किमुत यदा । सोपि संकल्पनयः अत एव । तथा द् ि॥ योपैत्याग्रयणसोमः सः पानिवत इष्यते । शेषश्चैव ततो ऽपैति तेन संकल्प्यते तदा ! यदा। स्वग्रयणं (९) पात्नीवतं करोतीति श्रूयेत मतः सन्निवितोप्यनाग्रयणत्व।स्त्रबलेन शेषः कथं चित्संकल्पा दपनीयेत । अत्र पनराग्रयणाद् ऋतीति श्रूयते । नमय णस्यायामिति वा । तद्यथा वृशात्पर्णं पततीत्युक्ते क इकुररादिपत्रमपि प्रतीयते वृक्षपादानमात्रोपक्षीणत्वात् । एवमिदप्याग्रयणदर्तवं पत्नीवत्संवन्धकरणं नारायणत्व- म् । समानदेशयोश्च संपातग्रयणयोर्य ' एवायैति स एवा- ग्रयणदपेत इति शक्यते वक्तुम् । तावच्चेच निमित्तम् । यत्तु तन्मिश्रादनारायणदप्ययंति न विधा वोपयु तत्प्रतिषेधे । ज्यते । न ह्यनारायणादपेतो न पात्नवत इति वचनमस्ति । यदि वायमर्थः स्यात्ततो ययायतलोपैति सोप्याग्रयण नश्रयण।पेतत्वादपात्नवतः प्राप्नोति । तस्मादरायणदेवेत्य स्यमशक्यत्वादप्रमाणकवचवश्यमेवमाश्रयितव्यम् । आश्रय- णत्तावदपेत इति । तच्च संपातस्य विशिष्टमित्युपपन्नं देव तासंवन्धित्वंम्। न च पूर्वदेवतार्थत्वमनपनीयोत्तरसंबन्धो ऽव- कल्पतत्युपपनं पूर्णकभोजनवदनुपलक्षणम् । ननु यसै पूर्व- देवनार्थस्तस्यैवायमवयव इति भूतपूर्वगत्यभिप्रायम् । अच & & (१) यदि मयणभिति २ पु० पाठः।।