पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः । ५०३ + स्योपल या क्रियमाणे संदेवः किं प्रस्थिनदेवनानितन्द्र उपस्च शयितव्यः उत्तर।श्च मित्रावरुणद्या इन्द्रमित्रवरुणपीन स्यत्येवमुत इन्द्रमित्रावरुणद्य एव केवल इति । कुतः संश यः । किं देवतान्तरसंचारेण पूर्वदेवत।संबन्धो ऽपनीतः उन्न नेति । यद्यपनीतस्ततः केवलमित्र।वरुणद्युपलक्षणम् । अ थानपनोतस्तत इन्द्रोप्यपलक्षणीय इति । किं प्राप्तम् । (१) सिद्धान्तेनैव तावदुपक्रमः सर्वेषामुपलक्षणं द्विशेषत्वादिति ॥ अपनयाद्वा पूर्वस्यानुपलक्षणम् ॥३१॥ अश्रवणप्रत्याश्रावणादिभिः प्रदानक।ने देवतान्तरसंव दादस्य द्रव्यस्यपनीत। पर्वदेवत। न च प्रकत।वपनीतदेवत संबधोपलक्षणं कतम् । तस्मादिदापि न कर्तव्यमिति । अग्रहण@ ऽनषयः स्यात् ॥३२॥ अथ वा नापनीतमिन्द्रस्य देवतत्वम कुतः। देवतां या यदुद्दिश्य द्रव्यं स्वत्वेन गृह्यते । तस्यास्तदेव संबन्धि नान्यत्तन्मध्यqत्यपि ॥ शास्त्रज्ञ क्षणो हि देवत।संबन्धः शस्त्रे चौव ।याँ → वतथवं प्रक्रम्यत । यच्च प्राप्यते तदेव ममाप्यते नान्यत् । इदं च वचनात्सशेषेषु वसेष्वन्यदुत्तरदेवता।“ द्रव्यं ग्रचेत- व्यमिति गम्यते । तत्र चमसोपलक्षणत्वे नोपपन्नः शषः। यद । च ग्रह्णवेलयामस्य देवतार्थत्वं ग।वधतं तद। प्रद।नवेलायां यथाश्रुतदोमात्सन्निचितप्यमाघसंकस्थितत्व।न देवन।थे। (१) तत इयांधी ? पुल पाठ ।।