पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९८ सन्त्रवार्तिके । मिति । तत्र भक्षस्य 'चोदितत्वत् भक्षयामिपदस्य च तत्प्रका शनसामथ्र्यांदाद्यन्तपदसंदंशं युईतेनरपदनामनन्यगामि त्वात् । ततश्चावचनं तेषामितरार्थं प्रयुज्येतेतिवद् गुणदीना मपि चोदितभयाविशेषणत्वेनैकप्रधानाधुनमेकवाक्यत्वत्तत्रैव विनियोग इत्युक्ते परिचोदना । भद्दि मा विशेत्यस्य भक्षणे- युपपत्तिरेद्दि वसो इत्यादेस्तु सध्यासमित्येवशन्तस्य श्रवण।र्थ- त्वम् । यद्यपि सघिविंसयामिति पाठत्सध्यासमित्यस्य ग्रहण थत। न विप्रष्ट तथापि वाहकरणकत्वनिर्वप्रप्तिवद् ग्रहणप्र- ततिः । अस्ति 'चनेकार्थत्वं धातूनां ग्रहणकृतैव वा विंस वि वक्ष्येत इत्यदोषः । तथा न चक्षसम् इत्यादेरवेशणार्थत्वं यद्यपि चक्षिङः व्यक्तयां वा चीति स्मर्यते तथापि प्रयोगेषु प्रकशन मात्रयुत। गम्यते। तन नष यः ख्यातः स नृचद्यास्तम स्तनचख्यं षमिति चक्षिङः ख्याङियत्र ख्येडित्यपसंख्ययते । तनाव वेक्ष- ण।थैवम् । हिन्व मे गात्राणीति सम्यक्परि |तः शसति ग त्राणि प्रीणयितं नाभेरधस्तादगन्तुमिति सम्यग्जर ण।र्थत। } तस्मान्निङ्ग विरोधादयुक्तमे कवक्यत्वमिति । तदुच्यते । सर्वा येतानि भक्षणस्य प्रागधं च वर्तमाननि विशेषणं भवन्ति । तेन विशिष्टभक्षप्रकाशने ऽर्थाद्विशेषणक्षेपादेकार्थवविरोधः। यद्यपि च ग्रहणदीन खप्राधान्यपरित्यगच्छं।तत्वच्च भेदे न प्रकाशनं युक्तम् तथापि अचोदितप्रकाशने न किं चित्फ नमस्तेति चोदितशी षत्वमेव युक्ततरम् । तदुक्तं निर्वापमन्त्रे । तस्मालिङ्गमविरुढम् । तथा च समाख्या ऽनुन ईक्ष्यते । तत्र चयन्ति सा नाम समाख्या विनियली युक्ता या वेदव पयते । भशानवकसमा त्वसमाम्नानात्कथं विनियोज्य ८ ७