पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततयाध्यायस्य द्वितीयः पादः । ७९५ नैकान्तात्कर्मसंबन्धमुपपादयितुं क्षमः । तेनावश्यं प्रकरणमितैव श्रुतिः कस्पयितव्या । सर्वत्र चै- वमादवथपत्तेः प्रामाण्यम् स चान्यथानqपया भवति । तद्यदीदं विशघसंबन्धवक्यं समन्यसंबन्ध श्रुतिमकल्पयन्न पपद्यत ततः क9थत्। उपपद्यतं त्वस्य क्लप्तसमान्यसं- न्धवृक्ष स्खर्थमात्रविधानं तावता च सिहार्थत्वान्न गुर्वा क स्पनामवन बने ।तद्दर्शयति। न ज्योतिष्टोमं प्रति मन्त्र स्म व्या पारविधानमुपपद्यते अन्यत एव प्राप्तव,द्यथा वसन्तदिश्रुतिभिः प्राप्तेन कमझतय आधानक्षेपसमर्था इत्वद्धिताननेवाधि- कुर्वन्ति तथैताः प्राप्तज्योतिष्टोमसंबन्धाधिकारिण्य इत्यभिप्रा यः। इतरथा यदि त।वदप्रकृता एव गृह्यन्ते ततो गत्यन्तरसंभवे सति वेदेनानभ्युपगतः सन्नतिभारो निष्प्रमाणक आपद्यत । अथाविशशेषग्रङ्क । तथयेकत्र प्राप्तसभान्या(१)नवदेन विशे षमात्रकरणपरत्र च समान्यविशेषप्रापणद्वै ह्यनिमित्तोपि वक्यभेदः स्यात्। प्रकृतग्रहणं न कश्चिदोषः । एवं च प्रत्यासत्तेः प्रत्ययविप्रकर्षे न भविष्यति । ननु च प्रकरणेषि यथाभिलषितः सामान्यसंबन्धो नैव कस्य चिदस्ति । यद्यपि स्यात्तथापि कार्या ग्तरे विनियुक्त इत्यादि विरुध्येत । उच्यते । नैष दोषः का- यन्तरविनियक्तनामेव ग्रह्णत्। नन्वेवं सति सामान्यसंबन्ध प्राप्तिवाचोयुक्तिर्न घटने । कथं न घटने यदा सर्वविशेषेषु स मान्यमन्तर्गतम् । तेन यत्तत्र विशेषरूपं तद्विशेषान्तरे ऽनुपयु ज्यमानत्वाद विवक्षितं कृत्वा तद्दरसिद्दसमन्याश्रयणमविरु इम्।यस्त भाष्यकारेण वाक्यभेदो दर्शितः स मर्वविशिष्टविधानेषु (१) सामान्यसंबन्धेति ३ पु पाठः ।