पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृतीयाध्यायस्य द्वितीयः पादः ७९३ ततश्च पक्षे प्रकृतमप्युपाददीरम् । मन्वनदुक्तमित्यद्यपक्षभि- प्रयेण । ननु " त्वयैव यातयामत्वादिदोषात्तस्यानुपादम- मुक्तम् । परस्तु मध्यमप जो परिथ्ह्याच । केवलप्रकृतग्रचणे चि प्रत्ययस्य युगपद्विधिज क्षणव्यापाराद्विरोधो ऽभिञ्चितः गत्य क्षे तु न नियोगतः स एवात्रानध्राद्युपस्थाने किं तर्षि अविशेषवचनेन स चान्यथैत्यविरोधः । नन्वै तद्यतेति विना कारणेन प्रकरणपडामसदमानो वदति । परस्तं देवतालिङ्ग- युक्ति श्रुतिबलीयस्वमेवोत्तरं ददाति । अपि च । न लिङ्गयै गिकश्रुत्यात्मकं प्रकरणं चानुग्रहीतव्यमिति लोकस्यतिसंमु ग्धt वाचोयुक्तिं निराकतेमपन्यस्यति । सर्वप्रमाणव्यवद्दरेष्वेव न प्रमाणमनुय चेद्वै पुरुषाः प्रमेयेषु प्रवर्तन्ते किं तह्यमानम् ततः किमिति चेद्त अत्र । एतदतो भवति । बहुष्वप्येकरूपं प्रमाणं क चिनुगृहीतमिति कृतार्थत्वान्न पुरुषार्थापयिकान्य- पि सन्त्यर्थान्तराणि न गृह्यन्ते। सकृत्प्रयुक्ते वा काम्ये फलभू मार्थिनामपि न भूयः प्रयोगो भवेत्तस्मात्प्रमाणनग्धमनटु- त्यात्मानुग्रचर्यं तत्र तत्र प्रवर्तितव्यमित्यविशेषग्रयणसमये म्। लिङ्ग प्रत्ययविरुद्दत्वादित्यत्रापि लिङ्गशब्दस्तसिनेव प्रयुक्त इति द्रष्टव्यम् ।सूत्रमप्यतदाख्यप्रापणं करोति नातदाख्यमा- बनियमर्थमिति व्याख्येयम् । तद। येषु त्वसंबाद एखेति न परादृश्यन्ते । तदाख्यो वा प्रकरणोपपत्तिभ्या- म् ॥ २२ ॥ १००