पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९० तत्रवार्तिके । • • दन्तानि त्वाग्नेयविशेषविधनानि, परिधत्य च विशेषविधि विषयं सामान्यशास्त्र¢णि प्रवर्तन्ते । यदि तु तत्रापि विश अग्र हणं न स्यात् ततस्तदप्यननव तुष्यमित्युदाहरणत्वेन गृह्यत । तमादप्रकता एव ग्रहीतव्याः अथ वग्नेयदिशब्दैरविशेष प्रत्ययो जातः । न चान्यत् प्रकृतग्रहणक्षमं विशेषणं पश्यामः प्रकरणस्य ग्र। कवेनाविशी षकत्वात् । सन्निधिल क्षमैकि- कप्रकरणस्य च यैगिकश्रुतिजनितविशेषप्रत्ययेन बध्यमान त्वात्तस्मात्सर्वप्रत्ययः । उपदिष्टोपदेशो हि न न्य।य्य इति। इद उपदिष्टस्यैवेत्यर्थः । एवं ज्ञानयकस्येति विशेषणरहितस्येत्यर्थः कथंजातीयकस्येति । अस्ति विनापि विशेषणेन विशषण६ णप्रमाणं प्रकरणमिति सिद्दन्तवादो मन्यते । परः पुनः खा-ि प्रायेणैव सिद्दन्ताद्यभिमतां विशेषग्रहणोपपत्तिमनभिम तमेव परिकल्प्य कथं यदि तलिनी तस्योपलक्षणत्वेनेत्य।इ न चात्रोपरि वक्ष्यमाणदेवतालिङ्गाभिप्रायेण लिङ्पदं प्रयुक्तम् किं तद्यख्यातप्रत्ययसमर्थं तद्विद्धितत्वं वा। तदुपक्षण क्तं सस्मिन्विध्यभावप्रसङ्गोपन्यासात् नस सामान्यन त ल्लिङ्गमेत्यग्निना चिज़ेन सर्वासु प्रतीयमानासु स्फुटेन वि शेषणेन विग न शक्यो मन्त्रविशषः प्रतिपन्नमित्यभिप्रायः तदिदं यदि विशेषणमिष्यते ततो दार्शपैमासिकनिर्वापा लम्भन्यायेन कर्तव्यप्तवचनेन लिङ्गन विशष्टव्यम् तद्युक मङ्गभूतेभ्यो दाशतये श्य(१) निवृत्तमत एव विशशेषणं तथा दर्शयति । येनानेनैवंलिङ्गनैतत्करोतीति कर्तव्यम् यंगनन वं लिङ्गनाग्निलिङ्गनेन्द्रन्निद्धेन वा किं चित्करोतीति आख्या (९) भताभ्यो दशतयीभ्य इति २ पु' पाठः। एवगमेपि स्खलि श्रम • >