पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः ७८५ ग युक्तमभिहितं तन्त्रपदैवैश्वानरवाक्यवदेकवाक्यता।यः प्रत्य क्षत्व,न हि प्रतिपदं परस्परा।काङ्क संबन्धो वा भवति । किं तर्घिकन चिदेकेन संबध्यमानानि सर्वाण्येकवक्यत गच्छ न्ति । तद्यथा अरु या पिङ्गलैक चयन्येति परस्परेण।संब दानामपि क्रीणनिनाभिसंबन्धादेकवाक्यत्व,मेवमिदमपि यः दनेन हविष ऽऽशस्ते इत्यादिभिः संबन्धा(१)देकवाक्यवं भ विष्यति । अस्ति चेष्टदेवताप्रकाशनं नामैकं प्रयोजनं तन्त्रपद वशीन सकङ्गवयवत्वम् । तसाद्यद्यपि तावदर्थतः प्रत्येकं वा क्यपरिसमाप्तिस्तथापि शब्दतः सिद्मै वैकवाक्यत्वम् । किरात हृतिं प्रत्युपादीयमानत्वेन सदये वाक्यपरिसमाप्त्यीक रणत् । यदि च भिन्नानि वक्यनि भवेयुः तत उपसद्दक्षिण दिमन्नवप्रयोगक।ले देवतापदप्राधान्य।ङ्गदेनैव प्रयोगः प्रा नोति । प्रस्तरप्रहरणे च विवक्षितैकसंख्यत्वत्तवती कतौं त्वादेकदेवत्यस्यायं कस्य चित्प्रयोगः प्राप्नोति । तस्मात्समस्त मेकं वाक्यमतश्च वक्तव्यः कक्षवचनस्य परिहरः स उ च्यते बिन्दै। च समदये च तोयशब्दो यथेष्यते संसर्गिद्व्यरूपत्वात्सूक्तवाकपदं तथा स्तवको दि समथ्र्यतः प्रयोजनतथेदृगवधार्यते । प्रयो गमध्यवर्तिदेवतापदसचितमभितः श्रुयमाणतन्त्र पदोपेतमिष्ट देवताप्रकाशनं कुर्वद्वाक्यं सूक्तवाकस्ततश्चैकस्मिन्देवतापदे स त्यनेकस्मिंश्च प्रकृते वैकृते च तन्त्र पदमध्यस्थे सकन्नः सूक्तव कः । प्रयोगासंबहू देवतापदसावित्वे तु दुरुक्तवाको भवति (१) सर्वेषामयधिकं २ । ३ पु० पाठः