पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९ तृतीयाध्यायस्य द्वितीयः पादः। तदेवाभिदधमः प्रस्तरप्रचरणं साधयेति । मन्त्रोषि चेत्य मेव ब्रवीति । इष्टदेवताभिधानं कुर्वन्नहं यत्करोमि तत्सर्वं करोमीति । तत्र यदीष्ट । देवताः पूर्वयगसंबन्धिन्य एव केवल भवन्ति ततो न किंचित्प्रहरणस्य कृतं स्य,दथ तु ता एव।स्यप्यङ्गभूतस्ततस्तत्प्रकाशनद्वारा सूक्तवाकंन प्रस्त रः प्रहृतो भवति । न च तास देवतत्वदन्येन प्रका रेणेषयोगो विज्ञायतइत्यत्रापि । देवतत्वमतश्च प्रस्तर द्रव्यस्य इविष्टसंकीर्ननादग्न्थादीनां च देवतात्वाद्यगोयं विज्ञा यमाम हरणे तु जुहोतिरिति प्रवेपमधिकत्व।चम इत्य वधार्यते । तस्मादविरोधः श्रुतिलिङ्गयः । एवं च स- त्रमिदपि स देवती एव । कुतः । तभिरस्यापि हरतः संयोगा(१)कलायैतषि च प्रसङ्गाद्भविष्यत्येव मन्त्रपटक्रमेण सूक्तव।कस्य ज्ञातकालत्वाद्यद्यग्निरिदं हविरनृपतेत्येयम द्यव श्रयेतेति । प्रागपि स्तव।के नेति श्रुतेरस्त्येवैकदेशस्थ प्रदरणं प्रति स।मथुमति दर्शयति । यद्यपि च सरधारणं । मन्त्रस्य समयं तथापि श्रुत्वनुग्रझर्थे प्रस्तर एव यदनेन विषेति निर्देष्टव्यः। अथ वा ऽऽदित एवारभ्येदंशब्देन प्रस्त रनिर्देशः पुरोडशादीनमप्रत्यक्षत्वात् । अजुषनेत्यनर्थक- मिति चेत् ग । पूर्वसेवितप्रसिद्विद्वरेण स्तुत्यर्थत्वादत उप घनगङ्गवम् । K A प्रतिपत्तिरिति चेत् ॥ १४ ॥ अनुभक्षणं परिचोदना वा । (१) संयोगादितीति २ । ३ पु० पठः ।