पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य द्वितीयः पादः । ७७ ३ सकृदुच्चरणद्यो वा त्रिरभ्यासेन जायते । अभ्यसे घिइते ऽथन सकलकिन्विधीयते ॥ तथा च यावज्जीवकोश्याम इत्यत्र कालाभ्यासयोरन्योन्य विधि तुत्वं व्याख्यातम्। अथ यदुक्तं हन्तिरेव() इविष्कृङ्ग विष्यतीति तच्यते ॥ गुणाभावात् ॥ ७ ॥ गणगभवद्वध्कवमग्नभव यदोच्यते। आमन्त्रणदिम।मध्यें लिङ्गमाश्रयते तदा ॥ अथ वा पदोत्तरमतत्सूत्रम् । त्रिरभ्यासपरत्वत्त न मन्त्रोत्र विधीयते । रूप।देववघाताद्धं भवत्विति तदुच्यते ॥ यद्यप्यस्य हविष्कत्वं कथं चिकल्प्यते त्वया। तथाप्याहयत।त्यतह्यं तस्मिनचdने ॥ आमन्त्रणविभक्तिश्च प्रैषाश्चैवेति मध्यमः । व्यर्थं मन्त्रे(२) भवेत्सर्वमत्रघातपरे सति ॥ चेतनाववतु पश्यामर्थवत्तस्मान्न पदेवघाताङ्गत्वमि- त ॥ लिङ्गाच्च ॥ ८ ॥ एवं च वागित्यर्थप्रेणैकन्तिके नैव स्त्रीत्वेन संस्तवो भ विष्यति । अन्यथा ऽनुपात्तलिङ्गक्रियादिपदेनानेकान्ताव्य (१) अवहन्तिरेवेति २। 3 पु’ पाठः । । (२) व्यर्थमत्रेति २ पु५ पाठः ।