पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततयाध्यायस्य द्वितीयः पादः । ७७१ रोनात्र गईंपत्योपि(२) संबन्धात्स्यद्विशेषणम् ॥ न चावयनसंबन्धादिन्द्रो गृधपतेर्यतः। तेन गईषत्यः स्याङ्ख्या ऽग्निप्रत्ययाद् दृढ। ॥ णद्वप्यभधान स्यात्स वन्धस्या शास्त्रहेतुवत् ॥ ४ ।। ननु च मन्त्रोप्यशक्य एव गार्हपत्ये विनियम । त था हि ॥ गे।ोपि तावदलस्य वृत्तिः क्लेशेन जायते । श्रयन्तासदृशत्व। न गणपत्र दृश्यत ॥ न च वचनशतेने(२)द्रशब्दः शक्यो गाईपत्यभिधानसमर्थः कतुम ॥ न वादे हुणवच्छस्वादिन्द्रोग्निः पारिभाषिकः। न वि शब्द।र्थसंबन्धः प्रसिद्दः शस्रोतुकः ॥ अत्रच्यत ॥ यदग्नेर्गेणमिन्द्रत्वं यज्ञसंवन्धकारितम्। इन्दत्यर्थान मराहा स्खकरें सोपि हैं।श्वरः ॥ तस्मादन्यथानुपपत्तेर्गुणमभिधानमिति सिद्धम् । तथाह्वानमपीति चेत् ॥ ५ ॥ एवं तावन्मुख्यं कार्यं मन्त्रणमिति सपवादमवस्थितम् । (१) गार्हपत्योयमिति २। 3 पु० पाठः । (२) बचनेनेति २ । ३ । पु• पठः ।