पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ६ १ सम्र वर्स के । तस्मान्न तत्कतः शक्यो वि यो वक्तमञ्जस ॥ इदानों श्रोटगतप्रमिद्भेिदमूलं वक्तृगतं बदरुपप्रयोगित्वं(१) विभNगर्यं दर्शयत । यस्य च बहुशः प्रयोग इत्यादि । तत्र राक्रियते ॥ अपशप प्रयतस्य सक्तिर्निरूपिता । न निवर्तत इयवमभयातयत। पुनः॥ इहापि च गोशब्दस्झ पृथिव्यादै मन्दसष्ठप्रसिद्दिप्रयोग दर्शयितव्ये। तथा चाहुः । मड़केर्ब हुशस्टीप्तः कद। चिखण्डभोदके । = न यत्र सड़का मुख्य गा वा खण्डमादकः । इदा।नों विशेषं कथयति । सत्यपि तावन्माणवक समानाधि कर ये ऽरुणशब्दन्यायेन सति मदृ शझ ऽभिधानादसति चा नभिधानादन्यचसादृश्यवति वृत्तिदर्शनादसति चादर्शनद्वि शेषणत्वदवश्यंभाविप्रथमप्रत्ययने सदृश्यमेव प्रथमं प्रत्याय यितव्यम । न च।नवगते ऽने तत्प्रतीयतइति प्रथमतरमनेर भिधानम् । ततश्च तत्संवन्धदेव शेषप्रतीते २)ीक्तिवदनभिधे- यत्वेम्। सन्ति चैवमादिषु कानि चिट्ठपदिसमान्यनीत्युक्तम्। तदस्ति गैणमुख्यविभाग इत्यारभ्यमधिकरणम्। एवं च(३) तत्सिद्धिस्त्रोक्तः सह नव गणपक्षा द्रष्टव्याः । जइ खर्थाभिधायित्वं सं घतः परिकल्पना। तथा मोपपदा वृत्तिः समुदायप्रसिद्विता ॥ --


-- - - -- () प्रयोगमिति २३ । 3 पु० पाठः ।। (२) अशेषप्रतीतेरिति 3 पु पाठः ।। (3) एते नेत २ । ३ पु१ पाठः ।।