पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तभयपापस्य तीयः पादः । ७६१ दुथन । न च।सं। ममदायाथैः शक्य वक्तमिह त्वया । अर्चयन्यतरकामयभट वि दृश्यते । तत्र समुदायप्रसिद्धिर्भवति यत्रघयघथं तिरोधाय त्यक्त भेः मम्लाय एव प्रतीयते । गम्यते त्वभरिगशब्दस्य पैङ्ग न्यं माणपक्रशब्दस्य च पिड़स्सरूपं विविक्तं वयमेत उभावपि प्र।यात्मिकयोरपि वाचकत्वन्मख्याविति । इदानीमबयवा नुसारेणैव समुदायार्थवं समथयभागन श्र ६ । अनगत स्वयं पद देयमन्यत्वान्नीलोत्पन्नवदक्पथं (१४तश्च तस्य पद। थुप्र- त्याच्यवाच्छब्दं प्रति पूर्ववदेव गौणत्वसति तन्निराकरोति । अग्निमाणधकत्वाय यद यथ विशषतः । मोफत्य न वदिष्येत ततो वयर्थता भवेत् ॥ न त्वच तदीयो मख्यार्थे ऽग्नित्वमस्ति । न च भवतः । पंङ्ग 'य वच्यसवपश।भेदप्रसङ्ग ।त्तम्। वयथुः । तन उच. ने मावकस्य च पैङ्गल्ये न्यवच्छब्दप्रवृत्तिरिति मुख्यत्व म् । माणवकस्येति भाष्ये वै ङ्ग ययतिरेकजनित षष्ठ गाभि धाठव्यतिरेकजनता । न दि माणवक स्वरूपमग्निशब्द।ङ्गम्य ते । न हि पर्यायत्वे मणयकशब्दः प्रयज्येत । अथोच्येत यः सुषु प्रसिद्व इति मत्वपपदयापरं यत्कतं तस्याश्रयणमना अय च ते एव मन्दसुषुप्रसिदी गैणमुख्यविभागाय दर्शय- ति। तचोरम्। ॥ प्रमिद्भिरिति विशनं न चस्थगतिरिक्तते(२)। २ (१) गद्यर्थो ऽयमिति .२ । ३ ५० पठ ।। (२) न गगनतिरिक्तत। इव २ । ३ पु• पाठः ।।