पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ १५ तस्रवते । न्यगतिः शब्दशक्तिक ख्यनां कुर्वन्नथन्तरेण व्यवक्षितत्वात्प्रय ममेय मुखभिव भवतीति मुख्यः । तत्र परपरिकल्पितानि ता- बहीणत्वकारणान्यपन्यस्व नव ॥ अथोचेत यस्मिन्निरुपप द इत्यादि । सबथा तां नाम यद्यवदत्रयम्। पराधीनवृत्तिश्च यो नित्यं (२)प्रतीयते ॥ ग चि यथा केवलदग्निशब्दत् व्यसनप्रत्ययो भवत्येवं म शयप्रत्ययः पदान्तराधीनत्वात् । यद्धपि पदान्तरं न भूयते सत्राणधं प्रकरणादियं तदेव व्याप्रियतइ छ। व्यभिचरः । त K • व स मामन्यं नाम प्रवृत्तिर्वे गण इत। नैतद्बम् । कुत ! शब्दर्थस्यैव च।धि त्यादभिव्यतिरयं न । अन्यस्य कव।त ग।पेतं म य यतह णम् ॥ मयैव चक्षुषः प्रकशान्य च ।पेक्षित्वंप(२) रूपमथै, यथा वा मुक्तसंशयस्य मख्थम्थु वर्णक्रममात्रशङ्कणसंस्कार संस्कारस्तसंबन्धा- मभव।द्यपेक्षित्वं तथानोपपदमपि नैब यिन सामथ्र्य(३) ना- भपेक्षितं शक्यते, अपेक्ष्यमाणमपि च द्योतकत्वं नेतिकर्तव्यता स्थागो यत्वान्न मख्यतां विहन्ति । तेन विनयqपदेन स तस्यार्थी भवत्येव कथं चित्तं नाभिव्यज्यते । तद्यथा गवादिशब्द।नां पृ थिव्यादिः। अथोपपदस्य द्योतकत्वं परित्यज्य तत्यक पतोच्यने यस्मान्नित्यं माणवकाग्निशब्दमम् समुदायादस्यार्थस्य प्रतीतिः अतो ऽश्वकर्णादिवत्समुद्यत्रयत्वे सत्यवयवस्य गृणत्वमिति । त (१) नियं गौगमित ° पुल पाठः ।। (२) प्राकामा पेक्षितत्वे ऽiत १ | 3 पु०' ५/४ ।। (1) सामथ्र्येनेति २ । ३ । पु षः पाठः ।।