पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तसण४५पस्य प्रथमः पादः । ७ ११ रोग(१)विशेषविधानार्थमेतद्वचनमिति वैषम्यम् ॥ स्थिते ऽधिकरणे वेवं प्रत्यवस्थयते पुनः। अविशेषदुभी वेति कतीयवचनश्रुतेः ॥ उक्तं कात्यायनेनेह दृष्ट्वा शतपथ श्रुतिम्। तं चदुइ वा पुरोडाशं बर्चिषदं करोतीति । अत्रो यते ॥ सत्यमस्ति अतिथेयमविशेषेण दृश्यते । धियो यं स्थाप्यते स तु नित्यं शाखतरी यथा ॥ प्राशित्रंप तथेति चेत् न, गुणधृवत् । मस्तकं विरुज्येति२) गुणपरत्वादशक्यः सामान्यविधिरुपसंयतुंमिदं त निर्गणं पुन- वंचनं शक्रप्ति ममान्यं प्रविषये स्थापयितुम् | दूरस्थव। दश- क्यप्रसं चर इति चेत् न। यस्य येन।र्थसंबन्ध इति यथा- त । सेन । अवरुमेव समान्यं विशेषं प्रति गच्छति । गतमात्रं च ततन विश ष स्थाप्यते ध्रुवम् ॥ अथ वा विश घेण प्राप्तवत्सामान्यमदाते बईिषदेकर- णविधानर्थम्। अथ तदपि प्राप्तं ततः क्रमाथं श्रवणमिति वक्तव्यम् । अतश्च नेयस्यैव चतुझकरणमिति सिद्दम् । यदि व तच केवलानिदेवत्य नाभविष्यदिति लक्षणौ गणशतिरि ये तस्यैव व्याख्या केवलदेवत्यभावे हि मनतायामिवाग्निशब्द उभे । स्वक्षयेत् तदर्थं वा गुणश्रुतिभवदति त्वेकदेवत्य,स्तम्- तस्यैव चतुर्शीकरणम्। यद्यपि चोपलक्षणं कार्ययोगि न भवति के (१) बिभगेति २ । | • पाठः ।। (२) निभग्न्येति २ । प• पठ ।।