पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ६ • तप्रतिके । यवस्थ वाथस्य श्रुतस यगTfल्ल : स्याथन सबन्धाल्लक्षणथ गुण श्रुतिः ॥ २७ ॥ ७ यथैव दि ग्रहत्वेन चमस नोपलक्षितः। आग्नेयत्वं तथा न स्याद् द्विदेवत्योपलक्षणम् ॥ उद्दिश्यमानं तावद्विवक्षितमित्युक्तम् । न चाश्नीषोमीयै- न्द्राग्नयोरग्नेयत्वमस्ति । न ह्यत्राग्निसत्तामात्रमपलक्षणं किं तर्हि तद्वतोपात्तं देवतात्वम्। अग्निः पुनस्तद्विशेषणम् ।। यां चोद्दिश्य द्रव्यं त्यज्यते स देवता । । न च द्विदेवत्यग्नि मुद्दिश्य त्यज्यते । न दि व्य। मङ्गिविज्ञानमेकेन व्यपदिश्यते । नाम्नीषोमीय आग्नेय ऐन्द्राग्ने वा तदुच्यते ॥ तद्वितयंत्र नि द्वि समर्थानां च तद्वितः। असमर्था ()त्समामस्थान्न चरन्नेरस्ति तद्वितः । हे अग्नेय इति यो निरपेशाग्निदेवत्यः मोभिधीयते । न च द्विदेवत्ये निरपेकोग्निर्देवता तेनयं तद्वितो गनीषोमादि गताग्निशब्दादुत्पद्यतइति न तदथस्य देवतात्वमाह । यत्र त्व- से निरपेक्षो देवता स शक्य आग्नेय इति वक्तम् । यत् प्र शित्रषदिति तत्रोच्यते । देशविशेषलक्षणार्थास्मिन्नाग्नेयगुण- श्रुतिः सामान्यवाक्येन सर्वत्र प्राशित्रवदाने प्राप्ते मस्तकनि ९ P = - - - - (- - - - - - (५) भसमदति 3 पु० १ठः ।।