पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७५९ वायना च समप्तत्वात् ॥ २५ ॥ इतश्चनन्तथ्यमप्रमाणम् । यत एकवाक्यता।लक्षणभेषु प्रत्ये कं दृश्यते न सर्वेषु। तस्म।दपि नान्योन्यार्थता ॥ शेषस्तु गुणसयुक्तः साधारणः प्रतं येत मिथस्तषमसंबन्धात् ।। २६ ।। • & A = यथासंयोगं धर्मव्यवस्थोक्ता । स तु संयोगः किमेकदेशे नापि भवति उत समस्तनवत विचरः । किं चतुर्धाकरण विधावग्नेयशब्देन द्विदेवत्यो गृह्यते न वेति। गृह्यतइति ब्र भः । कुतः । शक्यते हि द्विदेवत्यः संनशायितुमेकया। अग्नीषोमचवियेंगो मनाततायामिवाग्निना । ॥ यद्यप्यग्निरदेवता न त्वममवेतः समवेतत्वं चोपलक्षणका रणं न देवतत्वंन चात्राग्निः कर्ययोगी थेनात्यन्तमद्रिये त, किं तद्दीपलक्षणथं । न चोपलक्षणानि यथाश्रुतान्येवोपाँ याजान्तरस्तकाल लक्षणयपुराडशद्वयवकयध्वाश्रयन्ते । तथा पत्नवतेप्युक्ता तेन त्वष्टरतन्त्रता। तथा डित्थस्य मतेति माता डित्थडवित्यर्थः । उपनझणकार्यं योर्मिथः संबन्धाभावात्सधारणत्वम् । भाष्य- कारेण त्वेतदेवनुषज्यक्तं मिथस्तेषामसंबन्धादचोदना स्या- दिति। भवति चैवंविधानां साधारणवं तथा च प्राशित्रे दृश्यतइति ॥