पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५६ स्त्रवार्तिके । तुल्यत्वं कर्मसंबन्धे वैषम्यं कान्तसंगते। ! नित्यं तत्रनवाक्याभिर्यागन।मेव संगतिः। न का।योः क्रमस्तस्मात्प्रधानाङ्गस या ६तः । गणानां च परार्थत्वादित्यनेनपि हेतुना । संबद्धं न ज्यभागभ्यामनुवक्यचतुष्टयम् । तदज्यभगम बांधव वाभेन प्रधान}थवं ।प्त - भिधीयते ॥ २ थियो।नीसंवन्धादिर्यो गति िसंशगः । न चे हास्यनुव।यन प्रधान र र्थसंगतिः ॥ हे त।वमनुक्य र तः कर्मकत्वे कथं चन। द्वयोरपि च नैवेते देवते कर्मणेरिव ॥ अमावाय सवत्सेमी नैव विद्यम।नाथ ॥ न ऋभव- स्यायां मोमः प्रधानदेवता । पैर्णमास्थामप्यभिमदिरस्थ च- दितवाके यमस्य प्रकशनं भवेद्राधिकरण निर।वतम् । न चारगीषोमयोर्दूयोरपि प्रयोगः । परोन वाक्य।मन्व।हे त्येक कर्म णि विवक्षिते कसंख्त्वत्। अथाप्राज्ञमपि द्वित्वं विधीयते (१)त- तो मन्त्रविशेषस्य द्वित्वस्य च विधानदक्थं भिद्यते । आज्य- भागयोस्त कनकृतं व्यवस्थामत्रं सुकरमित्यक्तम् । तस्मात्कन्लथं एवयं संयोगोङ्गाङ्गिक धनात् । न्याय्यः पूर्वप्रतीतत्वाकालो हि दुरतिक्रमः॥ आनन्तर्यमचोदना ॥ २४ ॥ क्रमविनियोगोनन्तरमवस्थितः इदन तदपवादः क्रि (१) विधीयेतेति २।३ । ५० पाठः ।।