पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९२ सत्रवर्तके । श्रयय द्दणदपि तावत्कम्यषु प्रकरणनुवृत्तिः स्या,दयापि का स्यनामङ्गत्वं भवेत्तथापि पूषद्यनमन्त्रणवप्रकरबधं निवि टां यं चिदनुसंधानेनध्यवस्येम ॥ न त्वन्यतरदस्तीत्यसत्यव न्तरप्रकरणे भइ प्रकरणेन सर्वार्थता ॥ ननु च यदि बिकने प्रकरणे) काम्यः क न्यः श्रयन्ते तत एकविंशत्य। प्रतिष्टां भ।व- येत्किमश्रितयेति प्रकरणमाश्रये ऽपनयन मकाङक्षा टपरिप त प्राप्नोति । अथ वयं न।श्रय उपनयेत ततः प्राप्ते कर्मणि संबधयकरणाद। क्रौ भिद्यत। तत्र यदि ब।ययभेदो ऽयुपगम्येत कथं चिह्न परट्रियेत ततो रेवhवार वन्तीय- सँभरदिवप्येवमेव वक्ये न प्रकृतश्रयदानात्सद्दन्त इनः । अथा ग्रथनाभार्थ कथ चिदनवतत प्रकर स iत उपवीतमपि तथैव प्रप्नोतीति सर्वथा संकटमेतत् । उच्यते॥ गणक म ग यक्तेन विद्धिनप्रक्रियाश्रयात्। अनेकार्थविधिः शयघो न।पूर्वात्कर्मणो विना ॥ नैववैकविंशत्यदेशंसात्फलं किं तर्हि रेवतीवरवन्ती यादिवाक्यवदेवनेपि विशिष्टं कर्म विधीयते । ततश्च भाव- र्थाधिकरण न्ययेन धात्वर्थात्फन्नम् । अत एकविंशत्यहि वि गिरेन।नुव वनेन प्रतिष्ठादि मधयंत । कथमियनत्रयदिति शब्द समान्यासं प्रत्यासत्तेश्च सामिधेन्यनुवचनवदिति ग म्यते । ततश्च संख्यं यानट्ट बसन्येषां च धर्माणां प्राप्तिः। य द्यपि च।त्र कर्मान्तरत्वकर्मान्तरत्वयोः फन्नं नास्ति तथापि व।क्यमेवमवकल्प नइतीत्यं वर्णितम्। न त्वेवं सत्येत।न्यन वच नान्तराणि दर्शपूर्णमासयामद्युद्धतत्वात्पृथगेव प्रयोक्तव्यानि। न तावदेतेनात्पक्षो निवर्यते । सर्वथपघतस्य सर्वार्थत्वसि