पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतीयाध्यायस्य प्रथमः पादः । ७ १७ प्राप्तेरविधिरुच्येत म पश्वादेरपि लोके प्राप्तवत्प्राप्नोति । अ था। सै। यगै प्रश्न विधीयते तद् ग्रहस्यप्यविशिष्टम् । अथ संसर्गस्ग्र ज्योतिष्टोमप्रकरणबद्दर्भावाद् ग्र इ विधानमुचेत तत्पशयगस्यापि लोकन्तर्गतत्वदविशिष्टम् । शक्यं हि यो ग़द इतिवद्यः परित्यपि वक्तुम् ॥ उद्दिश्यमानत्वत्तु न।त्र छ चस्यविधानाशङ्कर। स विध्यनुवदयरुद्दिश्यम।नोपादीयमा नयश्च यन्तभेदादयुक्त । तथा हि ॥ उद्देश्यस्यपि देशदे कान्तेन विधिः स्थितः। उपदे योपि च।लम्भः प्राप्तत्वन्न विधीयते ॥ ससाद्विशिष्ट संमार्गविध्यपाद् ग्रहत्ववदेकत्वस्यापि विधि संय में सत्यथ गुणप्रधानभाव इत्येकवं निष्प्रयोजनवाद् गुणभूतं ग्रवश्च प्रयोजनवत्वत्प्रधानभूतः । किं च ॥ सद्द विध्यविधी युक्तौ न चैकपदगोचरे। पदभेदो न च न्याय्यः प्रकतिप्रत्यये प्रति ॥ एकस्मिन्नेव व पदे युगपदुच्चरिते ग्र हनुष्ठ।नं प्रति विधिरा श्रयते नैकत्वमिति विप्रतिषिद्वम् । न च विभक्तिः पदन्त रं, स्वतन्तये णानियतपूर्वापरत्वेन च प्रयुज्यमानत्वात् । गमक त्वत्पदमिति चेन्न। धूमदिय्वतिप्रसङ्गादेकस्मिन्नपि चास्त दिप्रत्ययेनैकोर्थः प्रतीयतइति प्रत्यर्थे पदत्वप्रसङ्गः । पदमि ति च लैकिकः शब्दः स यत्र लोकेन प्रयुज्यते यत्र च स्म ऍभिः स्मर्यते न ततो ऽपनेतुं शक्यते । सुप्तिङन्तं पदमिति च मृतिः । तत्रैव च पदशब्दः प्रयुज्यते । तस्मात्प्रकृतिप्रत्ययसमुदा यः पदं माधयधः । उपेत्यपि तु ॥ ५२