पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततयध्यायस्य प्रथमः पादः । ७२९ विशेषशब्दतुल्यं च प्रापणं रशनापदम् ॥ श्रवसघनत्वशिनश्चावश्यमव छि । सर्वत्रैवाश्रित श्रुत्या विधिः स्यान्निष्प्रयोजनः ॥ तत्र।श्व रशनाशब्दो लक्षणां याति यावत् । तवत रशनाशब्द इति तुन्यर्थता तयोः ॥ तस्मान्नदत्त इत्येतद् प्राप्तमनूद्यते । न वेत्यश्वाभिधानीमित्येतदत्र विधीयते ॥ कि त्वश्वरशनामन्त्रधात्वर्थयुगपत्रिभिः। विशिष्ट भावनैवैका प्रत्ययेन विधीयते ॥ न चदनेति मन्त्रस्य रूपाप्राप्तिः कथं चन। न किं श्रुत्यनुमनत्प्राक् खयं मन्त्र विधीयते । रूपप्रकरणद्वारा श्रुतियावतु कल्प्यते । तावत्प्रत्यक्षया श्रत्य विधिः शीघ्र समाशते । अप्राप्तविधिरेवायमत मन्त्रस्तु निश्चितः। परिसंख्य फलेनोक्तो न विशेषqनःश्रतः॥ प्रयोजनं विधेः किं स्वदस्येति तु निरूपणे । न गर्दभभिधानतः फन्नमन्यन्निवर्तनात ॥ न तु वाक्यार्थ एव।न्यनिवृत्तिभेदपक्षवन् । अप्रवृचैव तत्सिद्धेः प्रवृत्तं च निवर्यति ॥ न च गर्दभबन्धन्यां प्राप्नोननुमिति श्रुतिः। मन्त्रो येन निवत वाजिरज्जुपुनझुनेः ॥ शीघ्रभृया। पर प्राप्ते पश्चिमा स्यात्पुनःश्रुतिः। न गर्दभश्रुतिप्राप्त्या युक्त। त्वपुनःश्रुतिः । अश्वश्रत्यैव शीघ्रत्व। मन्ने प्राग्विदिते सति। } \ ८३