पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१९ सन्प्रबार्तिके । ग्रसमांसंबन्धादधिकेथे विधित्सिते ॥ गोप्यवर्तनीयः स्यात्संबन्धद्वयसिद्धये। विधायक थ, नैकेन विधिना ते चि सिध्यतः ॥ विदधद् है। दि संवन्धा यगणदा क्रमेण वा। द्विरन्चर्यमणस्तं विदध्यात्प्रत्ययः कथम् ! संख्यसंमार्ग संवन्ध चञ्चोपि प्राप्त वन्नभ। । द्विरन्च्चार्यमाणस्ते प्राप्नयक्ष सलु तः ५ ग्रहे विधाय संमार्गे क्षीणम् चरणं यदा । तदेकत्वविथन।य कार्यमुच्चचरण। तर म ॥ पनस्वयमद्य ममम्न।या। द्वचः स्थितः ।। प्रययः परुषेयत्वादप्रमाणं प्रसज्यत ॥ सर्वप्रकारमन्विष्टं वचनव्यक्तिभिः पृथक । न शक्यते विधातुं चेदेकत्वं न श्रदीप्यते ॥ के न चित्त प्रकरेण विधिरस्य भवेद्यदि। ग्रचदिवयनुष्ठने क एकत्वं परित्यजेत । त न क्रियाप्रधानव तद्विशिष्ट विधेर्बलात् । विशेषणविधानं स्याद।र्थविध्यन्तरोद्रवम् । यदि क्रियाप्रधानत्वं लप्स्यते पूर्वपक्षिm । ततः सर्वविवक्षपि तद्द। रण। न सेत्स्यति ! तसन्न ग्रतP। मत्वं विधिय इणक राम । अतः शठ कदिभिस्त यं नैतदन्येर्विशषः । द्रव्यस्य क्रिययवेदकत्वं स्याद्विशेषणम । = A यनेदमम मक यग्रः सुभगभवनः ॥ तत्र ह्ययिश १णं तवन्निक्रियते । तद्धि स्वरूपप्रक्षेपेण या