पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संपध्यायस्य प्रथमः पाद । ७२५ एकत्वस्यैव कि, किं वा विकल्पेन द्वयोरपि । किं समुच्चितयोः किं वा संबन्धसम दा।ययोः । किं वैकत्वविशिष्टस्य ग्रहस्यैव विधीयते॥ ग्र ण वा विशिष्ट किं संख्यां प्रति विधीयते । क्रिया वा प्रत्युपादानं किं थ द स्यैव गम्यते । एकत्वस्यैव किं, कि व विकल्पेन द्वयोरपि। क्रि ममुञ्चतयोः किं वा भवन्धममुद।ययेः ॥ किमेकमविशिष्ट स्य ग्रहस्यैव विधयते । किं वा। यदविशियै कसंख्या संमर्गगामिनी ॥ एवं संदेव एताभिर्वचनव्यक्तिभिः तैत । उपादेयतया संख्यां विधेथां मन्यते पर ॥ येन येन प्रकारेण सं ख्यपादे यते ग्र२ ।। सं भागं व विधीयेत स तमापादयिष्यति । यथा वाग्मािनवे विधानं देशकालयोः। क्रियाहरं तथैव स्याद् ग्रवत्वक कवयोरपि । यां यां म वचनव्यक्तिं विधेथे रवयिष्यति। वाक्पभेदेन तां तां तु निहन्ती दूषयिष्यति । प्रधान्यन्न अददातवदुपादेय भविष्यति । स शत्व।त्तथैकत्वमुपादातुं न शक्यत । ग्रहं चोद्विग्य संमार्गविधानाश्रयणे सति । सम्मानश्चोराशक्तित्वादेकत्वं न विश्वस्यते । न त।पत्तयः शक्यं विधातुमपुन श्रुतेः।। है। तवर्मनचैदि स्यत प्रइविध।यके॥ ध्रुवं विधीयम।ने दि संबन्धे प्रसंख्ययोः।