पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७१७ नेति । तदुच्यते ॥ विधानाय प्रवर्तन्ते खश शर्तयंव विधायकाः। योग्यशब्दोपनतेथे सर्वस्मिन्नस्मदिच्छया ॥ यद्यदभिप्रयानरोधेनाभिधानविनियोगश्रुतिवशेन वा लिङदये विदध्ः ततः मद्ये विधीयेत । ते तु खशक्तिमनुरु शमाना (१) किं चिदेव विदधति न सर्वम् । तया २ि॥ विधिवं तमथ च भावगतरकाश्रयम् । ताभ्यां तु व्यतिरिक्तं थं नैकमप्येतदिष्यते ॥ श्रत्य । तवप्रयोजनभावना (२) विधीयते । तदन्यथानुपपने- स्वयोत्कारकर्तराण ॥ यस्तु श्रुतप्यथ भावनाकर कतदा। श्र यवन नावधार्यत तबकमपि विधत्वं नस्तीत्यनष्ठ।नं प्रत्य नत्वम् । तेन संभार्गाद्यनुष्ठाने किं गुडैकवद्यपि कर्तव्यमुप्त नेति ज।यत संद द । तत्र यदोकत्वादि करकवेन भावन विशेषणं ततो विधि संस्पृशद्विवक्षितं भविष्यति ॥ अथ द्र व्यविशेषणां सतो न विवक्षितमिति । तदेतदप्रमिह।नैकिक वेद वक्यथव्या। ज्ञानप्रकार कर पाशः परुषयवाक्यव्या।- सदृश्यामपादनर्थमन्त ऐतोपम।नगणवृत्याश्रयणन फत स- मान्यदर्शी नना।द्विधिशक्तयश तय धनपरिग्रचपरिग्रह्योरेव विव क्षितविवक्षितवाचयतय चरणं मन्दबद्विशिष्यप्रतिपादनर्थे ग्रन्थकराut व्याख्यातृणां चान्यत्रषि वेद विषयमेवमेव गमयितव्यम् । अथ वा ॥ न्ययेन संप्रदायादा। य मीमांसकयशिकाः । (१) अनुवर्तमान । शांत २ । १ । पु५ पाठः । () प्ररपयेम भागनत २ । ३ । पु• पाठः ।।