पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नतीयाध्यायस्य प्रथमः पादः । ७१३ अपराधे निमित्ते ३ि शतसंएया विशेषिता। तदनुष्ठात्रपदाना राज्ञां वृत्तिर्विधीयते ॥ यथैवाध्वर्यवदोन क्षिण परिक्रयार्थं कर्मसंयोग, देवं ()शप्यर्थदण्डो नैमित्तिकी परिपालनवृत्ति, त च प्रति तत्र तत्रापराधे निमित्ते शतन्युपादीयमानत्वविवक्षि तैकसंख्यानि भवन्ति । यथा सवपराध गर्नेकतः स एककटं कोनेककर्टको व राज्ञः शतादननिमित्तं भवति। तत्क।ते चा पराधिनामपद।नत्वेनावस्थमात्समस्तगर्गोपादानकं राश श तं ग्रहीतव्यमित्यवगते सति प्रत्येक ग्रहणे सति एकेन शते नमपराधनिष्क्रये कृते शेषमशृतं ब्रह्मस्वहरणं स्यमंख्यान्त रं च वृद्वावपद्यत । तत्समदाय वक्यपरिसमाप्तिः ॥ परः। पुनरभितेिपि चतुविशेषे दृष्टान्त द्यात्संदेदमुपन्यस्यति ॥ - यस यग मधनममप्राप्यथवन भूतभव्यसमुच्चरणन्यायन विधायकन्तसघवेन च प्राधान्य द्रव्यगुणयोश्च पूर्वहेतुविपर्ययेण विपर)तत्वादितर एकवाक्यत्वप्रतिपादनफलं प्राप्नोति । तग पर श्रद ॥ सर्वथा तावदश्रत कपनभयाद्विनवक्यचदित योरपि नियमः सिध्यतीति नार्थ एकवाक्यत्वेनेति । सिदा।न्त वादो वदति । वाक्यभेदे मति उभयविशेषणविशिष्टक्रयप्रती त्यभवाद्यथाश्रुतप्रत्येकसंबन्धक्रयानष्ठाने सति गुणेनापि च किं चिद् द्रव्यं गृह्वोत द्रव्येणापि यः कश्चिद् गुणःन हि त दनमन्योन्यसंनिधरणी क्षेपप्रतिबन्ध शक्तिरस्ति। न चेक क्रि या। गुणद् व्यवशीकारसमर्था स्य,दरुणगुणक्रयो ह्यनियतद् व्यकलात्किमित गुणेपस्नापितं यत्किं चिद् द्रव्यं न गृहीया- (१) अयमिति २ । 3 । ५० पe ।