पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ १२ तमबत के । • • त्वभिधानात्सक्रियवमभिदधतो विप्रतिषिद्मपद्यते । नैतद्वि रुद्रे न च विकल्प इति । शक्तिभेदमिमित्तवन्तरव्यापारन्य त्वात् । तद्दर्शयति ॥ द्रव्यं स।यात्स।धनं गुणस्तत्परिच्छेदेर्थ इति । परस्वेतावतैव तदेतरत्तदर्थमितिवद् गुणस्य द्रव्यर्थत्यं गन्यमग अच। यद्येवं न तर्हि गणः क्रिय गिर्वर्तयतीति। नैतदेवमति। हरमात्रत्वं तवद् द्रव्यस्य दर्शयति । परिवृते दोषद्वये वर्ततभेक दयभद्रत्वमपश्यन्वयमेव द्वारद्वारि- संवन्धकरणma qत्तं चेदयति । एवं तद्धति । न ब्रम- णशब्द इति समष्टयंकारितमेक इयमेनंवन्धं दर्शयति । नन्वेवमपि वयं भिद्यतेति नियमनिराकरणार्थमच ॥ स त्यपि क्रयसंबन्धे प्रतिकारक क्रियान्यत्व।दर्थभेदनिमित्तं वा क्यभस्येवेति । तया च चक्रवदयोर्दष्टमित्युदाहरणद्वयम् । प्रत्येकं देवदत्तादिषु भजनं पिदुः पितामह् स्य वमोमषत्वं व्रत्यपशोर्निमित्तत्वेनोच्यमानं सदित्यविवक्षया सिद्धम् । तत्र न पिबेदति संबन्धः qप्रयागसवन्धीभयमप्यदाचरणम । नैतदक यशस्व वाधकमिति विकल्पपक्षवदं वसंबन्धापन्य सः। परः पुनरा। द सत्यमेष न दें ।ष इति । क्रियाप्रधान्ये तु तद्वशी)कतविशेषणसमदथे वाक्यपरिसमाप्तिः । गर्गशतद- डन इंभाभिषवभज्ञवदति परिहरः । न न दण्डस्य द- पञ्चसंस्करच जनादिवत्प्रतगर्गमावृत्तिः प्राप्नोति । नैष द षः ॥ शरीरो निग्र दो यत्र तत्र प्रत्येकभिन्नत। हिरण्याद।नदण्डस्त समुदाये समग्रते ॥