पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तयथ्यापस्य प्रथमः पादः । ७ ०९ गानमेवमात्मत्वं(%) सर्वत्र ह्यवधारितम् । नान्यथा निष्क्रियत्वाच्च विधेश्चैघमन्यद्दत ॥ क्रयगतस्तावद्विधिततयोपनीतं कथं चिदरूपिमनं न मुञ्च- ति । स च नान्येन प्रकारेण तद त भजते । न च कम्खद्यैव सर्वेषां सधनता । न च स्वमकवयिन्यंत्र के वन्ता चलमत्ति क वा क्रिया मर्वध्यते । न च प्रधानकथायाः सर्वाण्येव सत्रासाधनानि भवन्ति । अवान्तरव्यापाराधीनत्वसंबन्ध स्म । अरुणदी न च योग्यत्व। द्रव्यपरिच्छेद एव स्वव्यापारो विज्ञायते । तत्रैषां कर्तृत्वादितरत्र कर णात्यं भविष्यति । ते नास्पददेवयदवगतं किं च द्रव्यं परिन्दितगन क्रयः सधयितव्य इति । तथैकं च।यन्याम,था साधनत्वसंभ वाकन चिद गोन में ? परिच्छेदः कर्तव्य इवेतवदपेते। त त्र गणं यकिं चित् द्रव्यं परिदद्यमाश्रयत्वेनपेक्षितुमार- भते द्रव्यमपि यं कं चिद् रसम् । उभयापेक्षनदाणश्च संबन्धः श।धं निर्व त्र्यते । न च द्रव्यन्तरगणन्तराणामत्र । वक्ष्ये मये- क्षत्वं प्रतीयते । तेन नष्टश्चदधरथवदगपि षष्यानयोरेव सं वन्धः । मन्निहिततिक्रमकारणभव।दप्येवमेव विज्ञायते । किं च ॥ क्रय छ।वगतद्रव्यगः प्रधान्यस्मतः । अनिच्छन्न श्रुतं कं चिद् गुणं द्रव्ये नियच्छति ॥ यन्नाम गुणन्यथानुपपत्तेरभृतं द्रव्यमानयति तत्क्रयः श्रु- तैकदयन व्यकवन प्रतीच्छति । तथैकइयनीयं गुणमथुन () एतदहमरत्वमिति २ । ३ । पु? पठः ।