पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० नञ्जनर्तिके । उच्यते ॥ कर्मण्नपि कते पूर्वं न द्रव्येण प्रयोजनम् । द्रव्याकव ।थ पूर्वं स्यात्स गुण पि प्रतीयप्तम्॥ यथैव हि त्वयोक्तं द्रव्यग्रहणेनेव गुणेपि कश्चिद् गृहीत ए वेति न पृथगुपादानं प्रयोजयति तथा क्रियोपादनेथ यत्किं चिद् द्रव्यमुपात्तमिति नवेदितव्यम् । अय तु प्रागुपादान- दू द्रव्यविशेषापेक्षा भवति तदितर त्रापि प्रक् द्रव्योषदा न।ङ्गवत्येवपेक्ष किंगुणेकं द्रव्यं गृहमीति । सर्वथा त्वतव वनत्र विशेषः। प्रज्ञनंतरकानपि क्रियायां द्रव्यं व्यप।यते। गुणस्तु प्रज्ञगन पृथक द्रव्यव्यतिरेकेण व्याप्रियते । तावदेव चरत।थवा,न च तथ व्यgष्ट्रव्यापृतत्वम् । अनेकप्रका रत्वञ्च(परा, परिच्छेदकाने त्वस्।jधकव्यपरत्वं विविय त । तथा हि ॥ P A द्रव्येण साधयेयमिति ज्ञाता यदा किया। कदृश ने प्रश्न । गए उत्पद्यत तदा। ॥ तेनात्र यदि तवहेद एव क चिद्विशेषं दाम्प्रेति ततस्तने त्यवधारयिष्यते । यदि तु न दास्यति ततोथक्षिप्त एव यः क श्चित् प्रमणवान् भविष्यतीत्यवगमे सति विधीयमानस्यम्- णदे रङ्गवं भवति । सर्वत्र च शब्दचोदितेर्यथहा कल्पनैक देशत्वादित्येवमज्ञानसंशयव्यदाम इष्टः । तदिदारुणत्वेन क्रिय साधयेदिति विभ्रटे चोदिते शब्दान्तरणमध्यावर दोनमभावाद्यथा शक्रेयदियुषवन्धे सति तसाधनभूतं द्रव्यं परिच्छिन्दतेत्येत यतवदवधायेत । कुतः ॥