पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ नमस्रवार्तिके । ७ रूपादिष्वपि तथैव स्यादरु त्वादिषु वा, न च ते किं चिदप्य धिकं वदन्ति । एतेनारुत्वादिभ्यो मतुवनोपप्रसक्तिव्यख्न स । किं च ॥ जिङ्ग संख्यादिसंबन्धो गुणन न च विद्यते। तद्योगादपि ।दे देंव्यवचित्वमिष्यते ॥ नन् गणवचननमाश्रयतो लिङ्गवचनानि भवन्तीत्येवं से त्स्यति। न, रूपादिलवादिष्वपि प्रसङ्गत । अपि च | ग - णव चन इति न गुणाभिधानमात्रेण थते। किं तर्हि गामक यो द्रव्ये वर्तते । न ह्यन्यथा वचनशब्दः प्रयज्यते(१) वचनमेव स्वरूपं शब्दस्येत्येव गशब्देनैव व्यवहार सिङ्गः । अत एव रूपा दीनामग्रहणम् । एतेन मतुवनपव।क्यं व्यख्यातम । त सद द्रव्य वचनो ऽम्णशब्दःतस्थु च करकत्वाभिधानोपपत्तेरेक वाक्यत्वसिद्धिः । अतो न सर्वधर्मत्वभिति। तदेतदपेशलमित्य कृत्यधिकरण क्तन्यायविसंवाददशोभनमित्यभिप्रयम् । तथा अन्वयव्यतिरेकभ्यां यं कदा चिन्न भवति । स एव तस्य् व थथा गुण चप न मुक्त । एकन्तद्रव्यसंवन्धिनि तावद् विशेषणत्वात्पूर्वं तरमभिः दिते तत्संबन्धादेव प्रतीयमानस्य द्रव्यस्य न शक्यं वक्ष्यत्वं कपयितुमित्यक्तम । व्यभिचाराच्च न द्रव्यस्वरूपं वाच्यमिष्यते। सङ्गणन्यत्र वृत्तेश्च निवृत्तेश्चगुण।त्ततः ॥ (७) प्रयुज्येतेति २। 3 g परतः ।