पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९६ तस्रवfर्तके । क्यभेदः प्रत्ययाद्यन्यतमावृत्तिचक्षणः। कस्तर्षि विभागरूपः। क्रयवाक्यस्य भदं वभगनणसंयुपगम्य यथः ॥ यद। भद्यतइटेवं घअयं कमकर्तरि । अरुण। शब्द एवं च भदो वात्रथस्य गम्यते । पृथक् वद।क्यं भेदयतति वाक्यभेदः ! तzशं च। पगम्य प्रकरणधर्मावसानम्। एतदक्तं भवति यावच्छतिय। ये व्यप्रियते तावत्प्रकरणधर्भव नति । यदा तु वस्त्वभवदा द्वि इत शक्तिना ते नियqरे विध्यतः तद। प्रकणनियं श इjत । किं तावप्राप्त मत । ३ ॥ वितस्तु मर्वधीः यत्सं प्र । गत S विशेषात्प्रकर णविशेषति ।८।। । श्रुतिवाक्ययोश्च तावदमथ्यैरेदमन्यत् । कथं पुन नेपास्त्र यात्रा व ग्लू महः प्रवर ,न ग्रछाम । डयते । ने | वाव प्रकरणं ग्र। इतईनचै, अथ तमे थे न पदं या त्य तया तय कर का (नि प्रकरणलयोiतटमर्थम्। धनानि समप्रभतेभ्यश्च रूITषातिपदिक१ । १िध६ ॥ यतश्च पदमेवेसहायवं वभज्यते । य। यjः कवन चयन। एवभाधगम ॥ तया मध्ययरूपत्व}}शष्टया । एव तद्रूप कथं वर श यद र ह।द्यपि ॥ तसमवक पाथरुतेन यथगर्थ जनादि विद्वतं कारककान्तरम् ।