पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८६ तत्रवार्तिके । दिकथं गमकः विनापि संबन्धेनोपपद्यमानात् । केव खगोशब्दोच्चार ऐ पि च प्रतीतेः । गोमत्पदोच्चरणेपि प्रत्य यवे छायाम व संबन्धबहिः । अतश्च तदागमे हि तद् दृश्यत इत्यपि प्रत्ययर्थत्वम् । यच्च विशेष्ये वर्तते तेन तत्प्रत्य।सन्नं विशेषणमुपातव्यम् । न च प्रातिपदिकं विशेष्ये वर्तते य- तस्तद्विशेषणभूतं संबधम्प्रददीत । प्रययस्त तत्र वर्तत इयुपादत्त । स चेदुपात्तस्तेनैव संबन्धिप्रत्ययमिद्धेरभिधानश- fतप्रतिबन्धात् विशेष्यानभिधानम् । न च विशेष्यप्रत्ययात्संव न्ध प्रत्ययो भवति। प्रक् संवन्धद्विशेष्यत्वभाव,व वि शे व्यत्वेन संबन्धे न पद्यात्किं चित्प्रयोजनमस्तीत्यप्रतीतिरेषा स्य प्राप्नोति । तस्मात्प्रथमतरप्रत्याय्यत्वात्प्रत्ययार्थः संबन्धः। इतश्च प्रयया।थुः संबन्धः । शब्दवृत्तिनिमित्ते हि भावप्रत्यय इष्यत । देवदत्तस्य गोमत्वं संवन्धश्च प्रतीयते ॥ यथैव शबन्ते यस्य गोवं विशेषणं यथा च विशघभत जातिभवप्रत्ययेन निकृष्टभिधाय तइ ति गोपदस्य सेप वाच्यत्वेनेष्ट। ॥ तथा देवदत्तभ्य गोमत्वमित्युक्ते गवि प्रतिपत्त्य- भावात्संवन्धनिष्कर्षप्रते च स एव भावप्रत्ययार्थाध्यवसीयते ॥ यश्च भावप्रययर्थः स प्रातिपदिकस्य विशेध्ये वर्तमानस्य निमि तम् । यच्च निमित्तं तद्विशेषणत्वन्मुख्यमभिधेयं लक्षणिकं विशेष्ट्यम् । यदि च मतुपा संबन्धभिचितः ततः प्रकृतिप्रत्यये। प्रत्ययार्थं सइ वृत(१)इति गोमत्प्रान्टिंपदिकादुत्पन्न भावप्रत्ययः ( (१) सहर्थ छूत इति 3 पु० पाठः ।