पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८० तरभवतक । सर्वत्र कर्तव्यः । यो ह्यर्थाप्राप्नोतीत्यचोदितः सन् समये- न जे । कि कप्रयोजनेन वा यः प्राप्नोति स तद्दर्शन व्यवतिष्ठते । अथ वा यत्र पू व तरप्राप्तप्रयजनव।रण धभः प्राप्तवन्त न च धर्मेभ्य एव प्रयोजनकपमा, यथा विकृतिषु, तत्र यावदर्थे त्वं भवत् । ऽत्र पुनः प्रjतवुपदशन प्रक्रि प्रयाजनेयः स्वरूप- मात्रेण कन्पथिष्थभाणप्रयजनः भगतो विधीयन्ते॥ न गया वचनव्यक्तिः । यत्रं प्रयोजनं तत्रेते, कि तर्छि यत्रत तत्र दृ टुमदृष्टं वा प्रयोजनभति। तद्वत्सर्वधर्माः ॥ अर्थलो पदक भी स्यात् ॥ । ९ ।। । दृशुथ न । छ। न गथार्थव निगदव्याः ते । - ष्य । ++ - फल त { ' gT शरद थय ऽभ वह्निभयोगे स्पत् ।।१०।। । यद मधुa५नन्नयंतर {ष्यथल प्र इत । तत्रभिधी (1। यते ॥ यद्यदत्य विशेथे रन्नपि प्रथनादयः । अदृष्टौ प्रगट स्ट्स ऍटं वा न भवेद्यदि । श्र(म्न ।नघथानपपरया छट्ट” कक्ष्यते । तच्च। ननगन्य थैव दृष्टNथल योपपन्नमित्यथपत्तं र संभव ॥ तद्दर्शयति । अव- घतदन। मनुष्ठनगदितं फनं त्रीहिषु दृश्यते । अन्यत्र तु चेष्ट मनम् । न च सफ न चष्टानुष्ठानसंभवे विफलन ष्ठाने वि-