पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य प्रथमः पादः । ६ ७७ प्रयज्यते पदं किं चिद्दिन न हि पदान्तरात् । याक्यधिकरणे वक्त। श्रुतिबाधप्रतिक्रिया ॥ न हि ब्रह्मादिभिः सवध्यम।न अवघातादय नावघाता - दयोY१) भवन्ति । यदि चैवं भवेयुः ततः शूलिविस इत्वद्वयं बध्येत । अत्र पुनः के वनानामेवावघातदोगभगुप्ततुमशक्यः त्वात् अवश्यमेव संवन्ध्यन्तरे कय (२)। न हि भवत्यक्षप्यव घत ।दयः केवन,ः क्रियते । तत्र प्रकरनभ्यद्रव्यमत्रसंबर धः के शन्तरेण कन्प्यत । अथापि ॐि चिदशहृत्य से बन्धः क्रियते तथापि के शः । अथारदपक कवीन प्रधानसंबन्ध इष्यते तत्रापि विप्रकर्षः । अथ त नैव वन नित्सं वध्यते ततो विध्यानर्थक्यप्रसङ्गः । तम।दमवेतन ॥ व व्य।ःयम् ॥ ( । व। यदतदकवसेदे छ।।त्र संशयः । परमवन्त गपूवप्रयुक्तच वकत हू। स । ॥ नवा त्रय एव पदाइ तु वघातदयः पदार्थाः श्रुत्या । र ।स्वतन्त्रः विधीयन्त । वयेन ब्रह्मादिभिः संवयन्ते । तच्च श्रुत्वा । बध्यते । तस्मक बनवधानात्किं सवर्थाः किं वा। दृष्टपका र सामथ्र्येन यथासं योगमेव भवन्तीति । किं तर्हि ॥ विधीयते ऽवघातादिः श्रुत्य। ब्रह्मादिमंगतः । त्रीडित्वद्यर्थत चास्य गिफलत्वेन नेष्यते ॥ यदि चैषां यथाश्रुत त्री ह्याद्यथैवमध्यवसीयते । ततः सं यक्तवात्सर्वे सर्वत्र न प्रणम्युः । एते पुनर्नवमद्याथिक र न्या येन भेतं त्रोदित्वम् क इध्यापूर्वसाधनत्वेन संवर्धन्ते । तच्च प्र- (D) द्वितीयम बघत ।दय इति 3 पु • नस्त । () स योग्ध्यन्तरे ण कार्यमिति ३ ए० पष्ठः । ४।