पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य प्रथमः पादः । ६ ६९ दर्यं प्रतिपद्यन्ते । तस्मादुपकारपूर्वकमेव तादथ्र्यमिति स एत्र श षत्वमरणं प्राप्नोति । नैष दोषः श्रत्य। तावत्तदर्थत्वं क्व चित्पर्वं प्रतीयते । अन्यत्राप्युपकारित्वदपेक्षमा त्रपूर्वकम् ॥ दशपवित्रेण ग्र हं संभाटिं प्रधान प्रेक्षत इत्यदिषु ता व छ चैव तदष्ट ऍभिदते ङ्गत्वमवधार्योपकरः कतप्यते । य अपि तु प्र यजदे तदर्थाभिधानभयादुपकापूर्वकत्वं स्ल ते तत्राप्यपेक्ष(मात्रमेव तत्र प्रथमं न निष्पत्तिः । न तु नवगताइवेषु प्रयाजादिपृषकरशनं कल्पनं च तीषु तं म। अतो दर्शपूर्णमामथोपकरभषेक्षमाणयः प्रयाजादिषु चषकर्यमयैश्च निष्पन्नवस्थएवेपक। प्रकरण।त्ताद- थ्यं प्त।वत्प्रतीयत । तदन्यथानपपत्तिमात्रे पक। रक गपना ॥ तेनोपकारपेक्ष। मा अभि६ तदर्थप्रमाणनु भने व्याप्रियते । गोपकारादेव शेषत्वं तादथ्यै वेत्यनवद्यम् । एवं च सति श्रुत्य- दोन्येव त।ए र्य प्रतिपादनरूपेण शेपस्य विनियोजकानीति तद्विवेककार्थं न क्षणमरब्धव्यम्। सत्यषि। चङ्गप्रधानदेनमुप क।रभंकरं ऽतहद संकरस्थितिमद्धिः। तस्। त्षर ।र्थत्वन दामेव श षत्वं निदेपं यः परस्पकारे वर्तत इति पारा ४६ मे वप्रकरेण फग्ने नाभिधीयत इत्यवगन्तव्यं न वचेब ख दाक्तिभ्रान्तिः (१) कर्तव्या। ॥ तथा च स्फटीकरोति । ये पराः। थस्ते वक्तारो भवन्तीति । परः पनरुपक।र नशणभ्र। न्त्या व दति । मन्पध्य यः शिष्यतामिति । सत्यं वर्ततइति तदथ्यं + ' (१) लक्षणश्रान्तिरिति च पू९ पाठः ।।