पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयrध्यायस्य प्रथमः पादः । ६६१ स्वरूप इ तुसवन्धतप्रणव जव नः । नन ज्ञेया यथा शपः शैषिणोपि तथैव नः ॥ नै कस्मिन्नप्यविशते व्यवहारो हि सिध्यति । उच्यत ॥ ज्ञातव्या उभये सत्यं सत्रणीया न त भयो। अथाषया हि सिध्यन्ति द्वितीय एक न छ।त ॥ तत्र सत्राणि शput किं कययत शो पिणम् । फन्त प्रया मर्यत्वात्सज्येत यथारुचि ॥ प्रधान्यच्छेषण म।झा।द्यतं या रोपिनाम । न तु तत्क्रियते तत्र कर्तव्यं हि वयं भवेत् ॥ शं म्य। स्तोति मत्वथदेवं शं प गिम्यते । न म पगविज्ञ।य ज्ञातुं शक्येत कं न चित ॥ तेन7मर्जन म्यपि शेषस्यैवे हद्द न ओणम । क्रियते शपिणखणीतज्ञनेनेव सेत्स्यति॥ श्रुत्यादिभिः प्रम श्च श प्रवस्यैव निर्णयः । शेषं तद्विषयत्वेन स्ल नेते नान्तरीयकः ॥ श्रुत्यादि समवाये च वक्ष्यते यद्दनायनम् । तच्छषिण्यविद्वत्व। अपगचरमव नः ॥ तसीपल क्षणमेव समस्ततङ्गतप्रकर विशिष्टं वक्तमिदं प्र ति ज्ञातम अथातः शेषलक्षणमिति । तत्र कः शष इति स्व- रूपाभिधानप्रतिज्ञा । केन हेतुनेति येन।सं। शेष इवुञ्च- ते । तस्य च कारक तोस्त इर्भस्यैव लक्षण व ब्य त इति प्रति जायते । तथा विनियोगप्रकर ज्ञानं च शैषिणि क’ 9ः क