पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६० सम्भवार्तिके । करभाष्यकारव्याख्यातुवचनोपतधिकारक मंत्वनावधारि तम ॥ वक्तृवाक्यगतं यत्त स्थाकि चिदधिकारभाक् । न जिज्ञासपदं तस्य श्रोतुः स्खर्थनिरूपकम् । इ इ वध्यायी वा तदर्थात्मक व व।। व्याख्ययामधिकर्तुं हि शक्यते शपलक्षणम् ॥ अतः परं शेषनक्षणमधिकृतं सदारेण श्रोतव्यम् । यत ऽययान्त वक्र ।शोद्यापि नास्तीति अतः शपन क्षमधिकृतं वेदितव्यमिति शक्यं वक्तम् । शेषस्यैवाधिकारो यक्तो न|न्यस्य कस्य क्षित । पधीसि वृक्ष क्षवदन्यनशाणवारिधयाम ? सप्तमादिषटकस्तावदुपदेशवैकतिदंशविपयित्वदुपदे श- विवरथप्रथमपटक समाप्तिं प्रतक्षते । तथा ऽधिकरोप यथोपदिष्टकर्मान ष्ठनसमथ्येन कनरवधार्यत इति क्रमनि यमपर्यन्तपदेशज्ञानंतरकन रयते । तथा चि ॥ भारो य येन वोढव्यः स प्रगतोन्तितो यद।। तदा कस्तस्य वाढत शक्यं कर्तुनिरूपणम् ॥ प्रयोजकवश। चेष्टै। मुख्य प्रवृत्तिकभे। चतुर्थलक्षदू दें क्रमतश्चिन्तयष्यते ॥ प्रयोजकंषि शेषाणां शेयन्यस्खप्रयोजकः। करिष्यते परं तस्मात्तच्चि। शेषलक्षणात ॥ तेनानैवेदमारयमिति मिर्जेभिधीयते ! प्रकारैर्बहुभिश्चेदं कर्तव्यं श प्रनश्चयम् ।