पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पाद । १९९ मिहिरस्तीति चार्थेन सिद्धः संदिग्धनिर्णयः ॥ एवमत्र प्रपञ्चेन पूर्वाशयार्थवर्णनम्। उतराध्ययमिङ्र्थमन्फ़न्तमशेषतः ॥ श षत्वे कर्मभेदात्त नाधिक। यीपयगिता। । तस्मात्स एव वृत्र संक्षेप पसं हृतः । या।छं न त्वेतदेकान्तसंक्षेपेक्तिप्रयोजनम्) यतः पूर्ववद व च ५५ चर्षया व्pन ॥ उपेदघतोदितेनैव शेषत्वमभिधास्यति। भावार्थफलवत्वेन कर्ममपि जैमिनिः ॥ तथा च पूवभदन कर्मभेदानसरि । आज्यैपदि धर्मार्थं व्यवस्थां सधयिष्यति ॥ तया च । प्रम क्तानुप्रसक्तcग्यजुःसामलक्षणम् । श्रुतेर्जा ताधिकारः स्यादित्यक्षिन्नqयते तमाद्विस्तरसं क्षेघवर्थमार्गावभावपि । व्यरूया।या:पयुज्यते इति कश्चित्क्व चित् क्रमः॥ एखमर्थद्वये तावदथशब्दस्य वणितम्। सं वन्धध्याययोग्क्तो यदा ऽसि एव सः ॥ ततश्चापनरुक्तवद् व्य्मणाथगच । अधिकरार्थत । वक्तुमथशब्दस्य शक्यते । प्रथमाध्यायप्रथमस्त्र चि धर्मज्ञ।नेछया वक्ष्यमाणव्या ख्येयत्वेनानुपन्यामादन्तरानुठेयत्वमात्रमेवोपदे पुष्यमित्यधि कारार्थत्वं नक्तम् । यदषि सदुपसर्जगत्वेन धर्मशानमुपात्तं त दप्यर्थयस्यनकरणखयमेव शिष्याut भवतीति न सूत्र ०