पृष्ठम्:तन्त्रवार्तिकम्.djvu/७११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तयिष्ययश्यं चतुर्थः पादः । २ ४ ३ ग:भाषानैव भिन्द्यत् । इदं तु नैव कर्मनामधेय,मन्ययो ह्य नेकार्थत्वमित्यनेन न्यायेन ग्रन्थनम त्वं मति कर्मणि ल क्षणयैव प्रयोगोपपत्तेः । कथं पुनरवगम्यते यथा (१) ग्रन्थनमेतत् क मंप्यपचर्यते न पुनवपयय इति । तदुच्यते । शया चेक या योग। इसकर्मवच धनम् । यथते कर्मनानात्वत् नेक शखोपन क्षम ! काउकादि शब्दो दि पर प्रशमं वनेषु च दृषु कर्मसु प्रयुज्यते म यदि कर्मनाम स्यात कमतरे न प्रयज्येत । न हि तत्र स्त शर्योपपद्यते संबन्धाभावस। सर्वाभिधानं तु व्यक्तिवद् रूप पादम। सभत शखयेव कर्म।।ि ल ज्यन्ते न कर्मभिः शाखः सतश्च संशया कामं शख एव भिद्यन्त न कर्माणि, संबन्ध भावात् । तफात्तथान्येवम् िन।नि संवन्धिभेददन्यथा ऽथ या च व्यपदिश्यन्ते । सर्वेष चैककम्ये स्यात् ।।११।। प्रायेण हेतु विपर्यये क र्यविषर्ययो दृश्यनति काष्ठकदि सं सैकत्वदेकशखाधीताग्निहोत्रादेरेकत्वप्रसङ्गः । साध्यव्य भिचरित्वदियमर्थापतिसमा नम जातिः पूर्वपक्षतोरमि- इत्वषाभप्रदर्शनार्थमेवाभिधिता। सर्व त्र च दुठे पूर्वपक्षे जातीनामुत्तरत्वमिष्टम्२) ४ कृतक चTईभधानम्॥ १२॥ (१) पर्यंत २ पु• नास्ति । (२) नेपt निविष्टमिति २ पु• पाठः ।।