पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ भरप्रवर्तके । तस्य प्रकरणान्तरन्यावेन भवितव्यमेक शखगतेषु च ब्रह्म ण।न्तरेषु । नैष दोषः । श।खान्तराध्ययनं तवदे कस्य पुंसो नवध्यत । किं कारणम् ’ । स्वाध्ययग्रहणेनेक शखचि परिग्रस्ते । एकधुनविकल्प थ कथैकत्वे भविष्यति । यथैवाकृतिः प्रतिव्यक्ति समवैमि तथैव स्ख।ध्यायत्वमेकैक- स्ट शाखया,मत थ च ध्य।यो ऽध्येतव्य इति कर्माववधनं प्रत्यपदीयमानत्वत् विवक्षितं कसंख्ये का। श।ख ऽध्येतव्या । नन्वेव वेदान्तरस्यापि अध्ययनं न प्रसज्यते । न, वचन।न्तरण प्रतिप्रसवत् अमया नय्य। विद्ययेति । तथा वेदानधीत्य वेदे। वेति मानवम् । सकङ्गव।च वेदान्तराणमतुन्यकार्यत्व कारितः सच्चयो ऽवगम्यते । श। खन्तरेष त्वन्योन्यनिरपेक्ष स्वतन्त्रज्योतिष्टोमादिरूपप्रतीतेस्तथार्थत्वनिमित्तो विकल्पाः । सकद्ववाद व च कशखागत ब्रह्मणन्तरसमुचयश्रयणम् । नन्वेककर्मत्वद्विकल्पो विमल्पाच्चैककर्मत्वमितीतरेतराश्रय त्वं भवेत् । न, प्रत्यभिज्ञानमत्रे कवे विज्ञाते संख्यावशेन विकपसिद्धे। अत थ य नामप्तिमेधावित्वादेकवेदगतानि । शाखान्तराण्यप्यधीते स समृद्दः सन् नदियवैरपि भिटैर्यजेत तस्मादेकं कर्मेति । = न नाम्ना स्याच्चोदनाभिधान त्वात् ॥१०॥ यद्यपि तावत् काठनादिकं नामधेयं स्या। तथाप्युत्पत्तिसंयो