पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१८ भवति ।

त्वात् नैवं वक्तुं शक्यते । अथापि नैयमिकस्य सकुप्रयोगः स्या- तत्रापि । न वधरणप्र वीरानर्थिका भवेत् च वसन्तयत्। माणमस्ति । तस्माद्यावज्जीवं ये वसन्त ।स्तेष्विति विज्ञायते । सप्तम्यपि च भिन्ने तु वेत्यादिवत् निमित्त।ौं भविष्यति, ते- नच्यते सर्वं त्रैवंजातो यके कर्नूधर्मनियमवधारणाकात शा स्वं निमित्तशा। स्वं प्रत्येतव्यम् । एतनव पञ्चतुर्मास्यादिव पि नैयमिकत्वसङ्गः ॥ नामरूपधर्मविशेषपुनरुक्त निन्दा ऽशक्तिममप्तिवचनप्रायश्चित्त- न्यथदशनच्छखान्तर ष् कमभदः स्यत ।। ८ ।। उक्तभेदकरणपटुक व्यतिरिक्त करनिराकरणार्थमिदम- रयते । तत्रेव कानि चित् केन चित्प्रकारान्तरेणाशइक्य प्रतिषिध्यन्ते । तत्तु प्रत्युदाइ रणां प्रविविच्चन्तो (१) यजयि- ध्यमः । कथं पुनरत्र वेदन्तराणि नदद्रियन्ते । के चि दः । श। खान्तरशब्देन तान्ययुङ्सनोति । न त्वेत युक्तम् । कुत ॥ शा खतरे यथा कर्म कक्षणं प्रतीयते । किंचिझ ण ममानननन्नेवं वेदान्तरेष तत् ! यत्र द्वि कर्म निरकाद्भाम्न।यते तत्र सफ़ेदप्रतिपत्तिक्षमं भवति । यथा सर्वास्वध्वर्युश।ख। दर्शपूर्णमम ज्योतिष्टोम


-


() प्रति पेक्षय त त २ ५ ५ पाठः ।।