पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९११ श्रवfत । मुक्तकान्यार्थदर्शनद्वयं पूर्वसू चगोचरभूतं दर्शयति । सद्यया । अतिलिव एष मन्निति दीक्षितस्य दागदेनिषिदो वि ध्वन्तरशेषभूतः परिवेदनमरूपार्थवादो भवति । एतावन्तं चि कतममावशिइचदिदेवताभ्यो भागमहत्व त। अनध्यायिनः करोति न।यमस्मभ्यं ददतोरेव चिन्तयक्तः करतीथेप्त नियम५ यज्य । कानविधिपक्षे तु काम्यत्वदग्निचैत्रस्य यथेष्टप्रयोगे सति नियोगतो दातव्यभावादनयिनीवचनं नंपqद्यते । तस्मादपि नियमव चन । एतेन जरा।मथुवचनवि धनं व्याघ्रतम् । काम्यत्वकल्पनायामप्रयोगादपि निर्मीके रुति जरमरणjनमा कवचनवयथ्यप्रसङ्गः ॥ अनित्यत्वातु नैवं स्यात् ॥५।। यन्मक्तकमभिश्चितमेतदेव मत्रा ढं करोति। नियमपक्षे चैतदेवं स्यात् । अनित्यत्वात्तु भवत्पदो नैवं स्यात् । अथ व यावज्जीवशब्देन काने गुह्मणे लक्षण दोष उक्तः तमभ्यु पेत्यभिधीयते मत्यमपि लक्षणयामनित्यत्वत् नैवं स्यम् । तन्नाम कानोपन्न युक्तं यन्नित्यं कियतषि कलेनचिना भतं, यदद्ध छन्द्र न दृश्यते ताममवt विद्यादित्यादिवत् । न च सर्वप्राणभृत।मैव जीवनपरिममाप्ति यतः कुतश्चित् व्यव स्थित खरूपा यया का लक्ष्येत, तदेतदेवमपद्यते यदैवेदं भवति सतश्च नित्यत्वन्निमित्तमेवैतदिति सिद्धम् । कथं तर्षि नियतनिमित्तत्वन्नित्यमित्युच्यते यावच्छरीरभवित्वभिप्रय मेतदित्यदोषः