पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयध्यायस्य चतुर्थः पादः । २३९ तिला बन्नमतिपत्तिरित्युयते । न च कचस्य कर्मानतिक्रमण यत्वेन चोदितं किं तर्हि कर्मणः कालः । तस्य दि मोङ्ग न तस्य कर्म, तदेव च तत्सइव। महावयोः सगुणं निर्गणं च भ वति न कानस्तदेव चानुष्ठानात्मकवादतिक्रमनतिक्रमै प्र तिपद्यते न कानस्तस्य स्वभावसिद्धत्व, ।द्यः पैर्णमासों स्वं कालमभिपद्यमनमतिपादयेदित्यवधारणत् कर्मण एव नि मित्तत्वं, न चावयवस्तच्छब्दव।च्य इत्युक्तम् ॥ ०ऽपवग च । दशयति कलौंक " • • मभदः स्यात् ॥ ४ ॥ दर्शपूर्णमामविष्ठंति पूर्वेणेव न्यायेन।शषायामनिवृत्युत्त- रकी ममयागः स्यात् । न च मूतना।सं। क शक्यः । अथ त्वस्ति समानुष्ठ।नकलः तत एक।न्तेनैव दर्शपूर्णमामाभ्य जोवितक। न ना।वरोहव्यः। स च कर्तुधर्मे पक्षे (१) कर्मप्रयो- गभेदात् न।वरुशतं नान्यथा।। सूत्रमक्षेत्रमस्ति चेत् दर्शपूर्ण मामवनिर्मुक्तः सोमकः ततो यथक्त एव कर्मप्रयोगभेदः स्यात् । कालवे कमभदः स्यादित्यस्यापर व्याख्या । यदि या वञ्जविकः कर्मधर्मकाल शूद्यत ततो दर्शपूर्णमा। समध्यएव चमो ऽन्यानि च कर्माणि कर्तव्यानि स्युः, ततश्च विततस्य क र्मणः कर्मान्तरेण भेदे सति दर्शपूर्णमासविष्वेति बध्येम । अथ व। एष स्खगत् श्लोकात छिद्यते एतद्यज्ञः छिद्यतइत्येव- मादिभिश्च निन्दितमनुठीयेत । तस्मादपि न कालविधानमिति (१) कर्नूधर्मपक्षे इति समस्तः २ ५: पाठः ।।