पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rतीयाध्यायंस्य चतुर्थः पादः । २११ नत्र का चिन्निमितापेक्ष। तेन श्रुतिवृत्तं दोहनमतिक्रम्य का। यो गूहते । यदि त्विद्दपि यावहं स्वप्यदासीत वेति विधीयेत ततः केन वा देश्स्य निमित्तत्वं वयेत । यावज्जीव चोदन नायीं तु न किं चिदतिक्रमकारणमस्ति। प्राणधारणक्रियया एव मिमि तत्घोषपत् । न च यावच्छब्दः कनवचनः च चित प्रसिद्धः क्रियामेव तु समाप्तिपर्यन्तत्वेन विशिनष्टि । क्रियाका- स्लयोरभेदत् न न क्षणेति चत् । अत्र वैशेषिकानपराजित्य परि वरायोपस्थतयम । अपि च सत्यपि क्रिययां कानत्वे का चित् व्यवस्था विद्यते यतो न सर्वांठ कानप्रतिपत्तिकैं कम्, तत्र शेषाः क्रिया उपनशणीकृत्य चन्द्रादित्यपरिवर्तन क्रियासु कालव्यवचरो व्यवस्थितः ता एव।वान्तरक्रिया परि मणेन प्रत्यासत्तेरन्यक्रियापरिच्छेदार्थमपदीयमानेनqच व्य- त । तथा ३ि । अनवस्थितमानत्वात् गदोद्दादिषु रूपतः । चिन्हं व्यवस्थयेच्छन्ति नित्यं सद्यादिचेष्टितम् ॥ कियता कालेन रौद्रे वृतइत्युक्ते नियतान्येव मुहूर्तादीनि परिच्छेदकत्वेनोपादीयन्ते । तत्परिच्छेदश्च नाडिकान झणन घवटिनिमेषादिभिव्यवहरिकक्रियाव्यतिरिक्त र व क्रियते । नद।यामवशेन तु व्यावदारिकाकणमपि प्रायिकपरिमणज्ञा मात् परिच्छेदकत्वं भवति । न च जीवनं नाम निमेषादिवन्नि यतपरिमाणं येन परिच्छेदकत्वसमष्टद्युत् क। वेनाश्रीयते ॥ तत् व्यतिरिक्तकावशक्षण दुष्यरिधरा । पुनश्चाभ्यास- ऋण। कथम् । न शेकेन प्रयोगेण जीवकलो ऽवरुध्यते।