पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१६ चैत्रवाहैि । A C न्सरकृतःप्रकरणं।न्तरत्वं च विना फलादीनर्मभेदत्वमुक्त- मपि न दृष्टं ‘सन्निधे। त्ववभागत्। तसन्निधेगेण।र्थेन पुनः श्रुतिरित्यते । तेन प्रत्यभिज्ञाननिमित्तत्वत फन्चाद्यनश ईतं प्रकरणान्तरमव भेदकरणं भवदप्यपेक्षितम् । फलं च प्रकर णमन्तरान्तर्भूतत्वेन न निश्चितम् । यदप्येकं वा संथगहप चदनाख्याविशेषादित्येकव चेतुविपर्ययचतुष्टयमस्य ज्ञापक- मित्युक्तम् । तदपि प्रस्तुते ऽधिकरणे ऽन्येषामसंभवादिति मानचितम् । तस्माद्यथोक्तः षडेव भेदहेतवः । तमपि स सिद्द।न्ते संज्ञाशब्द।न्तरयणसंख्ययश्च भेदो वक्तव्यः स मोक्त इत्यभिधीयते । स्वरूपानभिधानत्वत सं शुशब्दन्तररात् पृथक । व्यासज्यसमवायाच्च संख्या भिन्ना गुणान्तरात । सं ज्ञ। चि द्रव्यरूपपन्नमपि क्रियामभिदधाना विच्छेद यत् भिनत्ति ॥ संख्यापि युगपदनेकोत्पद्यमानसमवेता पूर्वा संभवझणान्तरङ्गिद्यतइति । आग्नेयस्तूक्तहेतुत्वTदभ्यसेन प्रतीयेत ॥२७॥ आग्नेये ऽष्टाकपालो ऽम।वास्यायां भवतीति श्रूयते । किं य एवासवुभयत्राप्ययुतस्तस्यैवैषा पुनः श्रुतिः केनापि प्रयो जनेन अथ कर्मान्तरमिति संदेह तत्र सनि चै। त्वविभाग दिति सत्यप्यनुपादेयाममावास्यां प्ररुपादाने तदेव कमेंति । सिद्धान्तं प्राप्ते ऽभिधीयते ॥ पुनःश्रुतिरनन्यार्थी भेदिकेत्वर्वाधारिता।