पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ २ ४ सन्त्रवार्तिके । व्या च क्षीत । किं च । न च नित्यस्य कामस्न नित्यैरग्न्यदि कर्मभिः। कथं चिदषि संबन्ध: मध्यसाधनरूपतः । तस्मात कर्मान्तरायाति मिद् ।। सनधा वावभगत् फलार्थन पुनः श्रुतिः। २६॥ सर्वे प्रमेव। मन्निध्यंशप्रपद। चरण।र्थमिदमारभ्यते । फन ग्रच प्रदर्शनमात्रं सर्वाणि तु दंशादीन्यप्युदाहर्तव्य नेjत मम दश प्रशासकीय यजेत ५ ।ण)।स्ग़t ऍ णमास्श्रे यजेत यव वगेवं दर्शपूर्णममयीं यजेत दर्शपूर्णमासयt स्वर्गकामो यजेत शेपत स्विष्टकृतं यजति सर्वत्र पूर्वाधिक रणन देशदेनि प्रति विधयमानत्वात् कर्मान्तरत्वं प्राप्तम् । श्र ३ न ॥ विदित स्म्य विधिना तोयनवादः प्रमज्यते । अनूद्यमानमुद्देश्यं न वव्रोदेशसंभवः । अनूद्यमानानि त्वेकन्तगदेषु व्यानि कर्माणि न घददे श्यानामुद्यैः संवन्धवक्रत्पते ॥ देशद्यदेशेन तु विधीय मानन कर्मणां स्वरूपान्वदक स्पनं यगपद्यिनवददोष दयक्तम् । तत्कर्मान्तरणfत प्राप्ते ऽभिधीयते ॥ भिन्ने हि विधमामध्ये उत्पत्ति विनियोगयोः तत्र सयां गताबे कममघां तदद्वयं भवेत् । अगत्य। दि तेनैवत्पत्तिस्तेनैव च विनियोगः क्रियते । सत्य तु गतै विनियोजकस्योत्पत्तिविध्यर्थापयनुपादाद