पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियपायं तृतीयः पादः । ( २२ प्रकारान्तरप्रदर्शनं क्रियते । यो नाम प्रकरणान्तरकृतमेव का लसंवन्धनं वा भेदं मन्यते नासंन्निधनानुपदेयवस्तुसंबन्ध- मात्रकृतं तं प्रति विस्पष्ट करणार्थं फलं चाकर्मसंनिधावित्या। रभ्यते । तत् तत् सप्तमं भेदधिकरणं यत्र देशनिमित्तयोर नुपादेयत्वं सुज्ञानमिति पूर्वाधिक रणे सिङ्गवदिचनुदाचरणं पूर्वत्रैव त्वेवमदि दर्शयितव्यम्। तद्यथा स त्रयावगूर्य विश्व- जिता यजेत सयुत्याने विश्वजिदित्वादीनि निमित्ते। देवि दक्षिणेन तीरेण सरस्वत्य। आग्नेयेन।ऽ।कपालेन शम्या परा समीयादित्यादीनि । यद्यप्यत्रातिर।त्रदिवदेव यज्यश्रवणं त- थापि प्राक् यज्यनुमानात्तद्वितान्तपद्युक्तवाक्यापरिसमाप्ती वक्यन्तरस्यानपेक्षणत् कर्मान्तरत्वम् । फल संस्कार्ययोतु तुल्यहेतुत्वदि विचारः । तत्र फलमुद । बूतभव संस्काथुम प्युदाचर्तव्यम् । त्रैधातव्या दोणोयेति यजमानसंस्कारार्थ- त्वेनोपादनात् । अनारभ्य किं चिदिति प्रकरणन्तरावरोधा भावज्ञापन।थं, तच यागोद्देशेनादवनीयादिवत् फन्तं विधेयं, शक्यं चि तत्पुरुषेण दर्शपूर्णमासस्येनषि कामयितुमिति म त्वा च प्रकृतेषु फ सविधिरिति । निहतवादी तु सर्गकामा धिकरणसिद्दी प्रत्यर्थं चाभिसंयोगादिति फलोद्देश्गत्वं मत्वा वदति न शक्यते फलं विधातुमिति। विधीयमानं क्रिया त्वादफलमेव प्राप्नोति । क्रियापि वा विधयमाना तादर्थे प्र- प्तिपद्यमाना निष्क नैव स्यात् । न चोभयोपदिश्यमनयोरुपाः दीयमानयोर्वा संबन्धो ऽस्तीत्येकान्तेन फलमुद्दिश्य कर्म विः धातव्यम् । ततश्च ऍर्ववदेवे सितो भेदः । एतेन संस्कार्यमपि