पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ जीवातिके । अस् त्वभूतो चि धात्वर्थे ऽत्र जुझोतिना विचेरुपनीयते ॥ न च तादृ शम्यैव द्रव्यभूत लिङ्गसंख्यायोग्यमर्थाभिधायिभिरग्नि शेत्रादिपदैरभिधीयमानत्वमित्यप्रत्यभिज्ञानमपि भिद्यते । यत्र तु प्रकरणान्तरेपि तथाभूतेनोपदास्यते भावना लघद न रक्तमना म विवक्ष्यते तदेव कसैकेन वचनेन पर्युपस्था प्यापरेण फन्ने विधीयतइत्यवगम कममकर्मान्तरं भवतु तद्यथातिरात्रश्चतुर्विंशः प्रायणीयम६ चत्वरोभिच वः षडशः पृष्ठः घडच इत्यदिषु यथा च वरुणप्रघासेष्ववभथं यन्तीति। यदा तु प्र क्र रणन्तरगसफ ग्नादिसं वहं विधित्वमुत्पत्तिमपि सं स्पृश्य य।वह्न नयस्योत्पत्तिविधिविपरिवृयाविप्रकर्षादनिवार र्यमाणं भिमस्तीति निश्चीयते तदेवमदिष्वपि भेदे एवेत्यवग म्यते परमर्थन तु ॥ भिद्यते भावनामत्रं धात्वर्थं नायजिघ्रसेः । नान्न चि तदुपादानमात्मनोषयि चोदिते । नामविल ऋणधातुश्रवणे च तदर्थभेदो भवति । सत्रे तु यश्यश्रवणात् नाममात्रोपमत प्रकृतयागप्रत्यभिज्ञानातङ्ग।व- नामत्रभेद । तस्मात्साधुक्तं प्रकरणान्तरं प्रयोजनान्यत्व- मिति । भाष्यकार उपसङ्गि चरित्वेति तक्षक्षितक।ख मेघाम्पा देयरूपं भेदचेतुत्वेन दर्शयतीति द्रष्टव्यम् । अथोच्येत उप- सदोपि विधयन्तइयदि चाभ्यामधिकरणघदभ्युपेत्यवादेन समर्थयितव्यम् । फलं च कर्मसन्न धा ॥ २५ ॥ एवं षडपि भेदत्रयः पर्यवसिताः, संगति प्रकरणन्तरस्यैव