पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ११९ तत्स्यदिशप्युपसद्भिचरित्यनुषङ्गादग्निोगतुल्यत्वमिति । त दयक्तम । कुतः ॥ विना यत्रानुषीण भवेत् श्रुतिरनर्थिका।। । तथैव वक्तार्थानामन्षङ्गो न चेद सः॥ सानुषङ्ग युक्तो यत्र तेन विना न किं चिदुक्तं भवति । यथा ऽचैव मासं वैश्वदेवेने त्यादिषु यावत् यजमति नानुषज्य ते तव न किं चिदुक्तमित्ववश्यमनुवक्तव्यम् । इव पुनर्दर्शपू एँमामदिवाक्यानि तावत् खपदैरेव निराकाभूतानि । उप सद्भिश्चरित्वेत्य यमपि पूर्वत्रैव चरितार्थत्वन्न किं चिदपेक्षते तत्र न कश्चिदपि हेतुरस्ति येनानुषज्येत । यतु वाक्यभेदप्रम यर्थमेवनषङ्गमिच्छेत् कुर्यादपि सः। सच तु पुनः पुनश्चरित्वे त्यस्य विधागम् यावदनुषङ्ग मुपसदमनुष्ठानं प्राप्नोति । अनिष्टं चैतत् वदाभ्यनुज्ञानभावत् । अथाग्निहोत्रस्यैव पुरस्तात्कृ ताभिः सर्वानुषङ्गी संपादनमित्युच्येत तथा सति शब्दोच्च रणमप्येवमेववस्थितम् अनिचयादीनां पठक्रमानुरोधेन उपकरिष्यतीति नार्थे ऽनुषण । तपानंतशयनमुपपद्य तइत्येवं वर्णानयम् ॥ उपादेयो गणो यत्र भवेत् प्रकरणान्तरे। तत्रकमन्तरं युक्तमुद्दश्य त्वन्यकमंत॥ इ च तावत् नैव प्रकरणन्तरसङ्गात् भेदो ऽवगम्यते किं तद्दीि पूर्व प्रकरणविच्छेदत् । अविपरिवर्तमाने २ि पूर्वकर्मणि केनापि प्रकारेणोत्तरस्य भेदः प्रतीयते । न तु प्रकरणान्तरं मदपि किं चिदपकरोति । तथा च फलं चकर्मसन्निधावित्यः न वधमः सर्वत्र च विच्छिन्नप्रकruस्थ कर्मणः संबन्धि