पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११ अत्रंशतिकं । A कर्मप्रवचनीययुक्ते द्वितीय अत्र।यमर्थं अग्निचयनमन्यग्नि टोमादिभिर्यष्टव्यमिति॥ अग्नि शब्दश्च समान्यवचनोपि सन्न न प्रकरणवशाच्चयनसंस्कृते वन्हैं। प्रवर्तते । चयनसंस्कारोत रकजं यष्टव्यमित्यर्थः । तेन क्रवङ्गभवोपनयनर्थत्वेनैवैतानि वचनानि। चोदकेनैव प्राप्तनl विकृतिषु पुनः श्रुतिः किमर्थेति चेत् । दशमे वक्ष्यते ग्रहणे समानविधानं स्यादिति । न चावश्यं तुल्यजातीययोरेव पैर्वापर्यं भवति । अनुस्यजातीय योरपि पैर्वापर्यं भवति । तथा पाकमनुभुङ्क्त इति अविरो- धोपपत्तेः । यतु देवदत्तो यज्ञदत्तमनगसतीत्वेतशल्यकर्मत्वं गम्यतइति, युक्तं तत्र कर्तुमात्रोपादाने सति क्रियान्तरानुषा- दन।। इसे पुनरग्निस स्करोपात्तं चयनकम्नैव विद्यतइत्य सम।नम् । तत्सयगत् क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि ॥२३॥ अग्नेः स्तोत्रमित्यदिष्वगत्य श्रयणं (१) ज्चननेन संबई स्थानं न ते नापि तद्वान् क्रतुः । न चैकत्र स्त्र क्षणश्रयणमिति सर्व- जैव स । ऽऽश्रयितव्येति । तस्मात्सत्य गतं । द्रव्यवचनत्वमेवं यु क्तम् । यन्वत्रैवधिकरणे भाष्यकारन्तरेणाग्नेः फलवदफ च त्वप्राकृतवैकृतत्वनित्यमनित्यत्वोत्तरवेदिविकारावकारत्वविचा रः कृतः स उदाहरणन्तरेष्वधिकरणान्तरसिइ इव । संबपि मरणमात्रदर्पणमन्यत इत्युपेक्षितव्यः । तस्मवं जातीयको गुण भेदक इति मिह म् ॥ (१) श्रवणमिति २ पु० प1ठः ।