पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ६११ पिः प्रयुक्तः। चोदकेनैव तावत् पर्यग्निकरणषस्य सृज्यत इति प्राषिप्तम् । अथोत्तरावस्था परिसंपद्यते तत्र चिदोष स्वमतमेव । तस्मान्न पर्वकर्माणि किं चिद्विधेयमस्य वाक्यस्येति कमन्तरमेव द्रव्यदेवतसंयुक्तं, देवतगुणसमन्येन च पूर्वप्र- कृप्तिकमग्नियमयप्रकृतिकमेव वा विधीयतइति प्रश्ने ऽभि धीयते ॥ प्रकतप्रत्यभिशनात् न याग ऽन्यो ऽवगम्यते । पर्यग्नकरणात्तस्मिन्नङ्गतिर्विधीयते ॥ पात्नवत शब्दस्तावत् मनतायामिवाग्निशब्दः सत्यप्युभय विशिष्टत्वे शकोति प्रकृतं यागं वक्तं , पर्यग्निकृतमुत्सृजेतेति प्रकरणात् तस्यैव गुणविधिर्विशयने । ननु च सर्वे गणविधि प्रकारा निराकृतः । सत्यं शेषा निकृतः। पर्यग्निकरण ताङ्गरोतिपक्षस्तु न निराक्रियते । यद्यप्येष शब्द इडान्तदिव रुदन्त त्वं न ब्रवीति तथापि गमयितुं शक्तोति । न द्धि निर्मुक्त्ताप यनकरपत पूर्वानवकृतेषु संभवति । तत्तदुपादान- धानुक्तापि तदन्तता ऽवगम्यते । कथंभावावेशे च त्वाष्ट्रप्रयोग घघनः प्रकृतैौ इष्ट समीपर्यग्निकरणन्ताङ्ग कलापस्यातिक्र मकारणभावात् न प्रकृतिस्थानि सर्वाण्यङ्गन्यपेशने ! तप्त मैतधरत्येवास्याङ्गनीत्यत्रधारण स्वरूपप्राप्तिम।चस्य च च दकेनपि सिरुतराङ्गयष्छदर्थमेवेदं वाक्यमिति फतेन व्य पदिश्यते । तेन।यते पूर्वत्वघछेद इति । एवं च सति या गगतरपूर्वान्तरानुमानादिकेशो न भवतीति । न च परप दसंबन्धविधानविप्रकर्षः । पर्यग्निकरणगतविशिष्ट ठसमें विधी यमाने यद्यप्युसर्गरूपं प्राप्तमेष तथापि तदुभेगमणशाप