पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०८ सम्भवन्नके । अर्थवादोपपत्ते ध ॥१७ वत्सनिकान्ता इति प्रस्त।वनर्थे च वत्सोपचरस्पर्शनविधे। तुवन्निगदो ऽर्थवाद उपपद्यते । मरणर्थवे त्वदीयम।ने वत्सप्रियत्वं पशनमुच्यमानमसंवद्दमेव स्यात् । यदसै। मातुः प्रियो वसस्तस्मात्संज्ञपनार्थमालयव्य इत्यसंबद्दमेव स्यात् । इ तरत्र पुनर्वासप्रय माता पुत्रचटुकरण।त्तन व कृतचाटुना संयुज्यमाना स्ने इत् प्रस्नविध्यतीत्यपपद्यते । तस्मादपि प्रयो जनवसंस्करभूतलम्भमात्रविधानमेतदिति मिहम् । सयुक्तस्त्वथशब्देन तदर्थः श्रुतिसंयोगात् ॥१८॥ पूर्वमनभस्य प्रयुदादरमिदं तु चन्द्रेण निर्वापस्य, देवताश झ् चत्राभ्यन्तरे ऽधिकेत्यारम्भ,स्तदुत्पत्तिकमेव च परोडणदोगt याग त्वं, सर्वेथा चैतन्यमीयस्वपरित्यगः 'कर्तव्यः। चरुमुपदधतीति च द्वितीयनिर्देशत् उपधानं प्रति पत्तिः । न चान्यत्रनु पयुक्तस्य प्रतिपत्तिर्युक्त इत्याकञ्चिते य ग्यवात् यगोपयोगित्वमेव विज्ञायते । वाक्यशेषे च वृद्धस्फत्तिः भूयमणो यदि विध्युद्देशेन संबध्यते अमर्थक्यमेव स्यात् । तस्मादग्नेयप्रकृतिकं बार्श्व पत्य च यागं निर्वर्य शेषकार्यान्त राण्यकृत्वा उqधातव्यश्चरुरि रुरित्येवं प्राप्तम् । एवं प्राप्त बूमः । चर्वादीनां स्वभावेन नेदमथ्येमवस्थितम् । यथाप्रमाणमेवैष विनियोगो ऽवगम्यते । नैवारश्चरुर्भवतीति ह्यपमात्रस्यैव प्रयोजनपिधाय सख्य